SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ 2008 श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 504 // सिय असा०?, गोयमा!, दव्वट्ठयाए सा० भावट्ठ० असा०, से तेण गोयमा! एवं वु०- जाव सिय असा०।२४ नेरइया णं भंते! किं सा० असा०?,एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमा० जाव सियसा सिय असा ।सेवं भंते! 2! / / सूत्रम् 274 ।।सत्तमस्स बिइओ उद्देसो समत्तो॥७-२॥ 23 दव्वट्ठयाए त्ति जीवद्रव्यत्वेनेत्यर्थः, भावट्ठयाए त्ति नारकादिपर्यायत्वेनेत्यर्थः / / 274 // सप्तशते द्वितीयोद्देशकः॥ ॥सप्तमशतके तृतीयोद्देशकः॥ जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तत्सूत्रम् १वणस्सइकाइया णं भंते! किंकालं सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति?, गोयमा! पाउसवरिसारत्तेसु (पावसवरसा पाओवरिसा) णं एत्थ णं वणस्सइ० सव्वमहाहारगा भवंति तदाणंतरं च णं सरए, तयाणंतरं च णं हेमंते, तदाणंतरं च णं वसंते, तदाणंतरं च णं गिम्हे, गिम्हासु णं वणस्सइ. सव्वप्पा० भ०, 2 जइ णं भंते! गिम्हासु वणस्सइ० सव्वप्पा० भ०, कम्हा णं भंते! गिम्हासुबहवेवणस्सइ० पत्तिया पुफिया फलिया हरियगरेरिज्जमाणा सिरीए अईव 2 उवसोभेमाणा र चिटुंति?, गोयमा! गिम्हासु णंबहवे उसिणजोणिया जीवायपोग्गला यवणस्सइकाइयत्ताए वक्कमति विउक्कमति चयंति उववजंति, एवं खलु गोयमा! गिम्हासु बहवेवणस्सइ० पत्तिया पुफिया जाव चिटुंति // सूत्रम् 275 / / ३से नूणं भंते! मूला मूलजीवफुडा कंदा कंदजीवफुडा जाव बीया बीयजीवफुडा?, हंता गोयमा! मूला मूलजीव० जाव बीया बीयजीव०।४जति णंभंते! मूला मूलजीवफुडा जाव बीया बीयजीव० कम्हाणंभंते! वणस्सइकाइया आहारेंति कम्हा परिणामेंति?, ७शतके उद्देशक:२ विरतिरधिकारः। सूत्रम् 274 जीवस्य शाश्वताशाश्वता प्रश्नः / उद्देशक:३ स्थावराधिकारः। सूत्रम् 275 प्रावृडादिषु वनम्नांमहाऽऽहारतादि // 504 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy