SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-१ // 503 // 7 शतके उद्देशक:२ विरतिरधिकारः। सूत्रम् 273 नैरयिकादिषु प्रत्याख्यानभेदप्रभेद एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगुणत्वमिति / 13 मनुष्यसूत्रेऽपच्चक्खाणी असंखेज्जगुणे त्ति यदुक्तं तत्संमूर्छिममनुष्यग्रहणेनावसेयमितरेषां सङ्ख्यातत्वादिति / 17 एवं अप्पाबहुगाणि तिन्निवि जहा पढमिल्लए दंडए त्ति तत्रैकं जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्चां तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्धे दण्डक उक्तान्येवमिह त्रीण्यपि वाच्यानि, विशेषमाह नवर मित्यादि, 18 पंचेंदियतिरिक्खजोणिया मणुस्सा य एवं चेव त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पञ्चेन्द्रियतिर्यचो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यचोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयम्, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति // 20 मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रं तिन्निवित्ति जीवास्त्रिविधा अपीत्यर्थः, एवं जहेवे त्यादि, एवमनेनाभिलापेन यथैव प्रज्ञपानायां तथैव सूत्रमिदमध्येयम्, तच्चैवं नेरइया णं भंते! किं संजया असंजया संजयासंजया?, गोयमा! नो संजया असंजया नो संजयासंजये त्यादि (प्रज्ञा० पद३, प०१३७-२ सू०७०)। अप्पे त्यादि, अल्पबहुत्वंसंयतादीनांतथैव यथा प्रज्ञापनायामुक्तम्, तिण्हवित्तिजीवानांपञ्चेन्द्रियतिरश्चां मनुष्याणाच, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्खयेयगुणाः, असंयतास्त्वनन्तगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाःसंयतासंयताः, असंयता असङ्खयेयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः, संयतासंयताः सङ्ख्ययगुणाः, असंयता असंवेययगुणा इति // 21 संयतादयश्च प्रत्याख्यान्यादित्वे सति भवन्तीति प्रत्याख्यान्यादिसूत्रम्, ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यान्यादयःप्ररूपिता इति किंपुनस्तत्प्ररूपणेन?,सत्यमेतत्, किन्त्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिता इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति // 273 // जीवाधिकारात्तच्छाश्वतत्वसूत्राणि-तत्र च २३जीवाणं भंते! किं सासया असासया?, गोयमा! जीवा सिय सा० सिय असा० / सेकेणटेणं भंते! एवं वु०- जीवा सिय सा० बहुत्व संयतासंयतादि प्रश्नाः / सूत्रम् 274 जीवस्य शाश्वताशाश्वततादि प्रश्नाः / // 50 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy