________________ श्रीभगवत्यत श्रीअभय वृत्तियुतम् भाग-१ // 502 // पच्चक्खाणापञ्चक्खाणी, अपच्च० असंखेनगुणा, मणुस्सा सव्वत्थोवा पच्च० पच्चक्खाणापच्चक्खाणी संखेज्जगुणा, अपच्चक्खाणी असंखेनगुणा // सूत्रम् 273 // ९जीवा ण मित्यादि, 10 पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यचो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात्, इह चोक्तं गाथयातिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं। सुव्वइ बहुयाणं चिय महव्वयारोवणं समए॥१॥ परिहारोऽपि गाथयैवमहव्वयसब्भावेऽविय चरणपरिणामसंभवो तेसिं। न बहुगुणाणंपि जहा केवलसंभूइपरिणामो // 2 // त्ति // 11 अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयत्येएसि ण मित्यादि, सव्वत्थोवा जीवा मूलगुणपच्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्खयेयगुणत्वात्, इह चसर्वविरतेषुय उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनांदशविधप्रत्याख्यानयुक्त्वात्, तेऽपिच मूलगुणेभ्यः सङ्ख्यातगुणा एव नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यातत्वात्, देशविरतेषु पुनर्मूलगुणवढ्यो भिन्ना अप्युत्तरगुणिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद्बहुतरा भवन्तीतिकृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतांमूलगुणवद्भ्योऽसङ्ख्यातगुणत्वं भवति, अत एवाह, उत्तरगुणपच्चक्खाणी असंखेज्जगुण त्ति, अपच्चक्खाणी अणंतगुण त्ति मनुष्यपञ्चेन्द्रियतिर्यश्च एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन 7 तिरश्वां चारित्रं निवारितमथ च तत्पुनस्तेषां समये बहूनां महाव्रतारोपणं श्रूयत एव // 1 // ॐ तेषां महाव्रतसद्भावेऽपि चरणपरिणामो न यथा बहुगुणानामपि केवलसंभूतिपरिणामः // 2 // 7 शतके उद्देशकः२ विरतिरधिकारः। सूत्रम् 273 नैरयिकादिषु प्रत्याख्यानभेदप्रभेद तेषामल्पबहुत्व संयतासंयतादि प्रश्ना:। // 502 //