SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 491 // 7 शतके उद्देशकः१ आहारकानाहारकवक्तव्यताऽऽधिकारः। सूत्रम् 269 क्षेत्रमार्गाद्यतिक्रान्त प्रश्नाः / प०॥सूत्रम् 268 // 21 अह भंते! खेत्तातिवंतस्स काला० मग्गा० पमाणा० पाणभोयणस्स के अटे प०?, गो. जेणं निग्गंथे वा 2 फासुएसणिज्जंणं असणं 4 अणुग्गए सूरिए पडिग्गाहित्ता उग्गए सू० आहारमाहारेति एसणं गोयमा! खित्ताति. पाणभोयणे, जेणं निग्गंथो वा 2 जाव साइमं पढमाए पोरि० पडिग्गाहेत्ता पच्छिमं पो० उवायणावेत्ता आहारं 2 एस णं गोयमा! काला० पाणभो०, जेणं निग्गंथो वा 2 जाव साइमं पडिगाहित्ता परं अद्धजोयण मेराए वीइकमावइत्ता आहारमा एसणं गोयमा! मग्गा० पाणभोयणे, जेणं निग्गंथो वा 2 फासुएसणिज्जंजाव साइमं पडिगाहित्ता परंबत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमा० एस णं गोयमा! पमाणाइक्कते पाणभो०, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे दुवालसकुक्कुडिअंड० कवले आहारमाहा० अवड्डोमोयरिया सोलसकक्कुडिअंड० कवले आहारमाहा. दुभागप्पत्ते चउव्वीसं कुक्कुडिअंडगप्पमाणे जाव आहारमाहा० ओमोदरिए बत्तीसं कुक्कुडिअंडगमेत्ते कवले आहारमाहा० पमाणप्पत्ते, एत्तो एक्के(के)णवि गा(घा)सेणं ऊणगं आहारमाहा० समणे निगंथे नो पकामरसभोई इति वत्तव्वं सिया, एस णं गोयमा! खेत्तातिवंतस्स कालाति मग्गाति० पमाणाति पाणभोयणस्स अट्टे प०॥ सूत्रम् 269 // 18 तत्र च वोच्छिन्ने त्ति, अनुदिताः॥२६७ // 19 सइंगालस्स त्ति चारित्रेन्धनमगारमिव यः करोति भोजनविषयरागाग्निः सोऽङ्गार एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य, सधूमस्स त्ति चारित्रेन्धनधूमहेतुत्वाद्भूमो द्वेषस्तेन सह यत्पानकादि तत्सधूमं तस्य, संजोयणा दोसदुट्ठस्स त्ति संयोजना द्रव्यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य, जेणं ति विभक्तिपरिणामाद्यमाहारमाहारय 491 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy