________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 492 // तीति सम्बन्धः, मुच्छिए त्ति मोहवान् दोषानभिज्ञत्वात्,गिद्धे त्ति तद्विशेषाऽऽकाशावान्, गट्ठिए त्ति तद्गतस्नेहतन्तुभिः संदर्भितः, 7 शतके अज्झोववन्ने त्ति तदेकाग्रतां गतः, आहारमाहारेइ त्ति भोजनं करोति, एस णं ति, एष आहारः सागारं पानभोजनम्, महया , उद्देशकः 1 आहारकाअप्पत्तियं ति महदप्रीतिकमप्रेम, कोहकिलामं ति क्रोधात्क्लमः शरीरायासः क्रोधक्लमोऽतस्तम्, गुणुप्पायणहेउं तिरसविशेषो- नाहारकत्पादनायेत्यर्थः, 20 वीइंगालस्स त्ति वीतो गतोऽङ्गारो रागो यस्मात्तद्वीताङ्गारम् // 268 // वक्तव्यता ऽऽधिकारः। 21 खेत्ताइक्वंतस्स त्ति क्षेत्रं सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य, कालाइक्कंतस्स त्ति सूत्रम् 268 सकषायस्य कालं दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तं कालातिक्रान्तं तस्य, मग्गाइक्वंतस्स त्ति, अर्द्धयोजनमतिक्रान्तस्य, पमाणाइक्कंतस्स सांपरायिकी त्ति द्वात्रिंशत्कवललक्षणमतिक्रान्तस्य,उवाइणावित्तत्ति,उपादापय्य प्रापय्येत्यर्थः, परमद्धजोयणमेराए त्ति, अर्द्धयोजनलक्षण- क्रिया प्रश्नः। अङ्गारमर्यादायाः परत इत्यर्थः, वीतिक्कमावेत्त त्ति व्यतिक्रमय्य नीत्वेत्यर्थः, कुक्कुडिअंडगपमाणमेत्ताणं ति कुक्कुट्यण्डकस्य यत् / दोषादिप्रमाणं मानं तत् परिमाणं मानं येषां ते तथा, अथवा कुकुटीव कुटीरमिव जीवस्याश्रयत्वात् कुटी शरीरम्, कुत्सिताऽशुचि प्रश्नाः / प्रायत्वात् कुटी कुकुटी तस्या अण्डकमिवाण्डकमुदरपूरकत्वादाहारः कुक्कुट्यण्डकं तस्य प्रमाणतो मात्रा द्वात्रिंशत्तमांशरूपा सूत्रम् 269 येषां ते कुक्कुट्यण्डकप्रमाणमात्राऽतस्तेषाम्, अयमभिप्रायः,यावान्यस्य पुरुषस्याऽऽहारस्तस्याऽऽहारस्य द्वात्रिंशत्तमोभागस्तत् क्षेत्रमार्गा द्यतिक्रान्त पुरुषापेक्षया कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात्, न हि स्वभोजनस्यार्द्ध भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानंतु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति / अप्पाहारे त्ति, अल्पाहारः साधुर्भवतीति गम्यम्, अथवाऽष्टौ कुक्कुट्यण्डकप्रमाणमात्रान् कवलानाहारमाहारयति / कुर्वति साधावाल्पाहारःस्तोकाहारः, चतुर्थांशरूपत्वात्तस्य, एवमुत्तरत्रापि, आहारेमाण इत्येतत्पदंप्रथमैकवचनान्तं सप्तम्येक शुद्धादि प्रश्राः / // 492 / /