________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 486 // कि० क.?, गोयमा! नो इरिया० कि० क०, संपराइया कि० क० से केणट्टेणं जाव संपराइया०? गोयमा! समणोवासयस्स णं सामाइयकडस्स समणोवासए अच्छमाणस्स आया अहिगरणीभ० आयाहिगरणवत्तियं च णं तस्स नो ईरिया० कि० क० संप० कि० क०, से तेणटेणं जाव संपराइया॥ सूत्रम् 262 // ६समणोवासगस्सणंभंते! पुव्वामेव तसपाणसमारंभे पच्चक्खाए भवति पुढविसमारंभे अपच्च० भ० से य पुढविखणमाणेऽण्णयरं तसं पाणं विहिंसेज्जा से णं भंते! तं वयं अतिचरति?,णो ति० स०, नोखलु से तस्स अतिवायाए आउट्टति / 7 समणोवासयस्सणं भंते! पुव्वामेव वणस्सइसमारंभे पच्चक्खाए से य पुढविखणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेजा सेणं भंते! तं वयं अति०!, णो ति० स० नोखलु तस्स अइवायाए आउट्टति / / सूत्रम् 263 / / ८समणोवासएणं भंते! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे किंलब्भइ?, गोयमा समणोवासएणंतहारूवंसमणंवा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माह० वा समाहिं उप्पाएति, समाहिकारए णं त(ता)मेव समाहिं पडिलभइ।९समणोवासएणं भंते! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा! जीवियं च० दुच्चयं च दुक्करं करेति दुल्लह लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति // सूत्रम् 264 // 5 समणे त्यादि, सामाइयकडस्स त्ति कृतसामायिकस्य, तथा श्रमणोपाश्रये साधुवसतावासीनस्य तिष्ठतः तस्स ण न्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्काऽतोऽयं प्रश्नः, उत्तरं तु आयाहिकरणीभवति त्ति, आत्माजीवः, अधिकरणानि हलशकटादीनि कषायाऽऽश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्चाऽऽयाहिकरणवत्तियं च णं ति, ७शतके उद्देशकः 1 आहारकानाहारकवक्तव्यताऽऽधिकारः। सूत्रम् 262 सामायिके क्रिया प्रश्नः। सूत्रम् 263 प्रत्याख्यातवधेऽप्यक्रिया प्रश्नः / सूत्रम् 264 प्रासुकाशनादिदाने समाधिलाभ दुस्त्यजत्यागादि प्रश्ना : / // 486 //