SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 485 // समयेन भरतस्य पूर्वभागात्पश्चिमं भागंयाति द्वितीयेन तु तत ऐरवतपश्चिमंभागंततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारक ७शतके स्तृतीये त्वाहारकः, एतदेव दर्शयति जीवा एगिंदिया य चउत्थे समये सेसा तइयसमए त्ति // 3 कं समयं सव्वप्पाहारए त्ति कस्मिन् / उद्देशक:१ आहारकासमये सर्वाल्पः सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः स एव सर्वाल्पाहारकः, नाहारकपढमसमयोववन्नए त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्नमुत्पत्तिर्यस्य स तथा, उत्पत्तेः वक्तव्यता ऽधिकारः। प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, चरमसमयभवत्थे वत्ति चरमसमये भवस्य- सूत्रम् 261 जीवितस्य तिष्ठति यःसतथा, आयुषश्चरमसमय इत्यर्थः, तदानींप्रदेशानांसंहृतत्वेनाल्पेषुशरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति. लोकसंस्थान प्रश्नः / & // 260 // अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणसूत्रम् सूत्रम् 262 4 किंसंठिएणं भंते! लोएप०?, गोयमा! सुपइट्ठगसंठिए लोएप०, हेट्ठा विच्छिन्ने जाव उप्पिं उईमुइंगागारसंठिए, ते(तं)सिंचणं सामायिके क्रिया प्रश्नः। सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उप्पिं उद्देमुइंगागारसंठियंसि उप्पन्ननाणदसणधरे अरहा जिणे केवली जीवेवि जा० पा० अजीवेवि जा. पा० तओपच्छा सिज्झति जाव अंतं करेइ ।सूत्रम् 261 // 4 सुपइट्ठगसंठिए त्ति सुप्रतिष्ठकं शरयन्त्रकं तच्चेहोपरिस्थापितकलशादिकं ग्राह्य तथाविधेनैव लोकसादृश्योपपत्तेरिति, एतस्यैव भावनार्थमाह हेट्ठा विच्छिन्न इत्यादि, यावत्करणान्मज्झेसंखित्तेउप्पिं विसाले अहे पलियंकसंठाणसंठिए मज्झे वरवयरविगहिए त्ति दृश्यम्, व्याख्या चास्य प्राग्वदिति / अनन्तरं लोकस्वरूपमुक्तं तत्र च यत्केवली करोति तदर्शयन्नाह- तंसी त्यादि॥ 261 // अंतं करेइ त्ति, अत्र क्रियोक्ता, अथ तद्विशेषमेव श्रमणोपासकस्य दर्शयन्नाह ५समणोवासगस्सणंभंते! सामाइयकडस्ससमणोवासए अच्छमाणस्स तस्सणंभंते! किंईरियावहिया किरिया कज्जइ? संपराइया
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy