________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 479 // सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति / एतदेवाह, एवं हेट्ठिल्लेहि मित्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति // 254 // षष्ठशते नवमोद्देशकः॥६-९॥ 6 शतके उद्देशक:१० अन्ययूथवक्तव्यताsऽधिकारः। सूत्रम् 255 अन्यजीवस्य सुखदुःखा धुपदर्शन सामर्थ्य प्रश्नाः / ॥षष्ठशतके दशमोद्देशकः॥ प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह १अन्नउत्थियाणं भंते! एवमाइक्खंति जाव परूवेंति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं नो चक्किया केइ सुहं वा दुहं जाव कोलट्ठिगमायमवि निष्फावमा० कलममा० मासमा० मुग्गमा० जूयामा० लिक्खामा० अभिनिवदे॒त्ता उवदंसित्तए, सेकहमेयं भंते! एवं?, गोयमा! जन्नं ते अन्नउ० एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि सव्वलोएवियणंसव्वजीवाणंणोचक्किया कोई सुहं वातंचेवजाव उवदंसित्तए।२सेकेणद्वेणं?, गोयमा! अयन्नं जंबूद्दीवे रजाव विसेसाहिए परिक्खेवेणं प०, देवेणं महिड्डीए जाव महाणुभागे एगंमहं सविलेवणं गंधसमुग्गगंगहाय तं अवद्दालेतितं अवद्दालेत्ता जाव इणामेव कटु केवलकप्पं जंबुद्दीवं 2 तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, से नूणं गोयमा! से केवलकप्पे जंबुद्दीवे 2 तेहिं घाणपोग्गलेहिं फुडे?, हंता फुडे, चक्किया णंगोयमा! के(य)ति तेसिंघाणपोग्गलाणं कोलट्ठियामायमविजाव उवदं?,णो ति० स०, से तेण जाव उवदं०॥सूत्रम् 255 // 1 अन्नउत्थी त्यादि, नो चक्किय त्ति न शक्नुया जाव कोलट्ठियमायमवि त्ति, आस्तांबहु बहुतरं वा यावत्कुवलास्थिकमात्रमपि, तत्र कुवलास्थिकं बदरकुलकः, निप्फाव त्ति वल्लः कल त्ति कलायः, जूय त्ति यूका, 2 अयन्न मित्यादिदृष्टान्तोपनयः, एवं 8 // 479 //