________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-१ // 478 // ६शतके उद्देशक:९ कर्माधिकारः। सूत्रम् 254 अविशुद्धतरलेश्यानां देवाद्यनवगमादि प्रश्ना : / णं भंते! देवे समोहएणं अविसुद्धलेसंदेवं ३जा०?,हंता जा०३, 3(9) / 9 एवं विसुद्ध समो. विसुद्धलेसं देवं 3 जा०?, हंता जा० 3, 4(10) / 10 विसुद्धलेसेसमोहयासमोहएणंअविसुद्धलेसं देवं 3, 5 (11) / विसुद्धलेसेसमोहयासमोहएणं विसुद्धलेसं देवं 3, 6 (12) / एवं हेडिल्लएहिं अट्ठहिं न जा न पा० उवरिल्लएहिं चउहिं जा०पा० / सेवं भंते!२! // सूत्रम् 254 // छट्ठसए नवमो उद्देसो॥ 6-9 // 7 अविसुद्धे त्यादि, अविसुद्धलेसे णं ति, अविसुद्धलेश्यो विभङ्गज्ञानो देवः, असमोहएणं अप्पाणेणं ति, अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यः 1 असमवहतात्मा देवः 2 अविशुद्धलेश्यं देवादिकम् 3, इत्यस्य पदत्रयस्य द्वादश विकल्पा भवन्ति, तद्यथा अविसुद्धलेसे णं देवे असमोहएणं अप्पाणेणं अविशुद्धलेस्सं देवं 3 जाणइ पासइ?, नो इणढे समठ्ठ इत्येको विकल्पः 1 अविसुद्धलेसे असम्मोहएणं विसुद्धलेसं देवं 3 नो इणढे समठ्ठ इति द्वितीयः 2 / अविसुद्धलेसे समोहएणं अविसुद्धलेसं देवं नो इणढे समट्ठ इति तृतीयः 3 / अविसुद्धलेसे समोहएणं विसुद्धलेसं देवं०, नो इणढे समठ्ठ इति चतुर्थः 4 / अविसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं 3, णो इणढे समठ्ठ इति पञ्चमः 5 / अविसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं 3, नो इणढे समट्ठ इति षष्ठः 6 / विसुद्धलेसे असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं 3 नो इणढे त्ति, सप्तमः 7 / विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं 3, नो इणढे समढे त्ति, अष्टमः 8 / एतैरष्टभिर्विकल्पैर्न जानाति, तत्र षड्भिमिथ्यादृष्टित्वावाभ्यां त्वनुपयुक्तत्वादिति। 8 विसुद्धलेसे समोहएणं अविसुद्धलेसं देवं 3 जाणइ?, हंता जाणई ति नवमः 9 / 9 विसुद्धलेसे सं(?स)मोहएणं विसुद्धलेसं देवं 3 जाणइ? हंता जाणई ति दशमः 10 / 10 विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं 3 जाणइ 2?, हंता जाणइत्ति, एकादश 11 / विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं 3 जाणइ 2 त्ति, द्वादश 12 / एभिः पुनश्चतुर्भिर्विकल्पैः