________________ श्रीभगवत्यङ्गं श्रीअभयः वृत्तियुतम् भाग-१ // 477 // दोगरुयलहुय 2 सीयउसिण २णिद्धलुक्ख 2, वन्नाइसव्वत्थ परिणामेइ, आलावगायदोदो पोग्गले अपरियाइत्ता पंचवर्णना भांगा 10 परि०॥ सूत्रम् 253 // | 12| गंधनो 1 13 रसना 10 2 देवे ण मित्यादि, एगवन्नं ति कालाघेकवर्णमेकरूपमेकविधाऽऽकारं स्वशरीरादि, 4 इहगए त्ति स्पर्शना 4 प्रज्ञापकापेक्षयेहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः, तत्थगए त्ति देवः किल प्रायो देवस्थान एव वर्तत इति तत्रगतान् देवलोकादिगतान्, अण्णत्थगए त्ति प्रज्ञापकक्षेत्राद्देवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायो विकुर्वन्ते यतः कृतोत्तरवैक्रियरूप एव प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गलान् पर्यादाय इत्याधुक्तमिति / 5 कालयं पोग्गलं नीलपोग्गलत्ताए इत्यादौ कालनीललोहितहारिद्रशुक्ललक्षणानां पञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि, 6 एवं एयाए परिवाडीए गंधरसफास एवं 10 त्ति, इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां रसानां दश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकसूत्रनिष्पादनादिति // 253 // देवाधिकारादिदमाह 7 अविसुद्धलेसे णं भंते ! देवे असमो(म्मो)हएणं अप्पाणएणं अविसुद्धलेसं देवं देविं अन्नयरं जाणति पासति १?णो तिणद्वे समटे, एवं अविसुद्ध० असमो० अप्पाणेणं विसुद्ध देवं ३,२।अविसुद्ध० समो० अप्पाणेणं अविसुद्ध देवं 3, ३।अविसुद्ध० देवे समो० अप्पाणेणं विसुद्ध देवं 3, ४।अविसुद्ध समोहयाअसमोहएणं अप्पाणेणं अविसुद्ध देवं 3,5 / अविसुद्धलेसेसमोहया० विसुद्धलेसं देवं ३,६॥विसुद्धलेसे असमो० अविसुद्धलेसे देवं 3, 1(7) / विसुद्ध० असमो० विसुद्धलेसंदेवं 3, 2(8) / 8 विसुद्धलेसे ६शतके उद्देशक: कर्माधिकारः। सूत्रम् 252 पंड्रियादिकर्मप्रकृतिबन्ध प्रश्नाः / सूत्रम् 253 स्वशरीरादिविकुर्वणादि कालकआदिपुगलं नीलकआदिपुदलतादि परिणमनसामर्थ्य प्रश्नाः / सूत्रम् 254 विशुद्धतरलश्याना देवाधनवगमादि प्रश्राः / // 477 //