________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 480 // ६शतके उद्देशक: 10 अन्ययूथवक्तव्यता अधिकारः। | सूत्रम् 256 |जीवोजीव: (चैतन्य), नैरयिको जीव आदिप्रश्नाः। यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूर्तकल्पत्वात्कुवलास्थिकमात्रादिकंन दर्शयितुं शक्यत एवं सर्वजीवानांसुखस्य दुःखस्य चेति // २५५॥जीवाधिकारादेवेदमाह ३जीवेणं भंते! जीवे 2 जीवे?, गोयमा! जीवे ताव नियमा जीवे जीवेवि नियमा जीवे / 4 जीवेणं भंते ! नेरइए, ने. जीवे?, गोयमा! ने० ताव नियमा जीवे, जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते ! असुरकुमारे, असुरकु० जीवे?, गोयमा ! असुरकु० ताव नियमा जीवे, जीवे पुण सिय असुरकु० सिय णो असुरकु०, एवं दंडओ भाणियव्वो जाव वेमाणियाणं। 6 जीवति भंते! जीवे, जीवे जीवति?, गोयमा! जीवति ताव नियमा जीवे, जीवे पुण सिय जीवति सिय नो जीवति, 7 जीवति भंते! ने०२ जीवति?, गोयमा! ने ताव नियमा जीवति 2 पुण सिय ने सिय अने०, एवं दंडओ नेयव्वो जाव वेमा०।८ भवसिद्धीएणं भंते! नेरइए 2 भवसि०?, गोयमा! भवसि० सिय ने सिय अने० नेरइएऽविय सिय भवसि सिय अभवसि०, एवंदंडओजाव वेमाणियाणं॥ सूत्रम् 256 // ३जीवे णं भंते! जीवे जीवे जीवे?, इहैकेन जीवशब्देन जीव एव गृह्यते द्वितीयेन च चैतन्यमित्यतः प्रश्नः, उत्तरं पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपिजीव एवेत्येवमर्थमवगन्तव्यम्, नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह जीवे णं भंते! नेरइए इत्यादि / जीवाधिकारादेवाह जीवति भंते! जीवे जीवे जीवइ त्ति, जीवति प्राणान् धारयति यः स जीव उत यो जीवः सजीवति? इति प्रश्नः, उत्तरंतु यो जीवति स तावन्नियमाजीवः, अजीवस्यायुःकाभावेन जीवनाभावात्, जीवस्तुस्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाजीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात्, जीवतीति पुनः स्यान्नारकादिः स्यादनारकादिरिति, प्राण ||480 //