SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 475 // / विस्तारतोऽनेकविधिविधानाः, कुतः? इत्याह दुगुणे त्यादि, इह यावत्करणादिदं दृश्यं पवित्थरमाणा 2 बहुउप्पल-पउमकुमुय-नलिण-सुभग-सोगंधिय-पुंडरीय-स-महापुंडरीय-सतपत्त-सहस्सपत्त-केसरफुल्लोवइयोत्पलादीना केशरैः फुल्लैश्चोपपेता इत्यर्थः, उब्भासमाणवीइय त्ति, (अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगति-8 र्वीचीनां) 20 सुभा नाम त्ति स्वस्तिकश्रीवत्सादीनि सुभा रूव त्ति शुक्लपीतादीनि देवादीनि वा सुभागंध त्ति सुरभिगन्धभेदा गन्धवन्तो वा कर्पूरादयः, सुभा रस त्ति मधुरादयः रसवन्तो वा शर्करादयः, सुभा फास त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः, एवं नेयव्वा सुभानाम त्ति, एवमिति द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि, तथोद्धारो त्ति, द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवं दीवसमुद्दाणं भंते! केवइया उद्धारसमएणं पन्नत्ता?, गोयमा! जावइया अड्वाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुद्दा उद्धारसमएणं पन्नत्ता येनैकैकेन समयेनैकैकं वालाग्रमुद्धियतेऽसावुद्धारसमयोऽतस्तेन / तथा परिणामो त्ति परिणामो नेतव्यो द्वीपसमुद्रेषु, स चैवं दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा?, गोयमा! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी त्यादि। तथा सव्वजीवाणं ति सर्वजीवानां द्वीपसमुद्रेषूत्पादो नेतव्यः, स चैवं दीवसमुद्देसु णं भंते! सव्वे पाणा 4 पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा?, हंता गोयमा! असई अदुवा अणंतखुत्तो त्ति // 251 // षष्ठशतेऽष्टमोद्देशकः॥६-८॥ 6 शतके उद्देशक:८ पृथिव्यधिकारः। सूत्रम् 251 लवणा समुद्राना समक्षुब्धजलताऽऽदि तेषांनामादि प्रश्नाः / उद्देशकः९ | कर्माधिकारः। // 475 // ॥षष्ठशतके नवमोद्देशकः॥ द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशक उक्तम्, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत 888888888888080
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy