________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 474 // 19 लवणे णं भंते! समुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले?, गोयमा! लवणे णं समुद्दे उसिओ० नो 6 शतके पत्थडो खुभियजले नो अखुभिय० एत्तो आढत्तं जहा जीवाभिगमे जाव से तेण० गोयमा! बाहिरयाणंदीवसमुद्दा पुन्ना पुन्नप्पमाणा | उद्देशक:८ पृथिव्यवोलट्टमाणावोसट्टमाणा समभरघडताए चिटुंति संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ |धिकारः। जाव अस्सिं तिरियलोए असंखेजा दीवसमुद्दा सयंभुरमणपज्जवसाणा प० समणाउसो!।२० दीवसमुद्दाणं भंते! केवतिया नामधेन्जेहिं सूत्रम् 251 लवणादिप०?, गोयमा! जावतिया लोए सुभानामा सुभारूवा सुभा गंधासुभा रसा सुभा फासा एवतिया णंदीवसमुद्दा नामधेन्जेहिं प०, एवं समुद्राना नेयव्वा सुभानामा उद्धारो परिणामो सव्वजीवाणं / सेवं भंते! 2! ॥सूत्रम् २५१॥छट्ठसयस्स अट्ठमो॥६-८॥ समक्षुब्ध जलताऽऽदि 19 लवणे ण मित्यादि, उस्सिओदए त्ति, उच्छ्रितोदक ऊर्द्धवृद्धिगतजलः, तद्वृद्धिश्च साधिकषोडशयोजनसहस्राणि, पत्थडोदए तेषांनामादि प्रश्ना : / त्ति प्रस्तृतोदक समजल इत्यर्थः खुभियजले त्ति वेलावशात्, वेला च महापातालकलशगतवायुक्षोभादिति, एत्तोआढत्त छ मित्यादि, इतः सूत्रादारब्धं तद्यथा जीवाभिगमे तथाध्येतव्यम्, तच्चेदम्, जहा णं भंते! लवणसमुद्दे उस्सिओदए नो पत्थडोदए / खुभियजले नो अखुभियजले तहा णं बाहिरगा समुद्दा किं उस्सिओदगा 4?, गोयमा! बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अखुभियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति। अत्थि णं भंते! लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अत्थि। जहा णं भंते! लवणे समुद्धे बहवे ओराला 5 तहा णं बाहिरेसुवि समुद्देसु ओराला 5?, नो इणढे समढे। से केणटेणं भंते! एवं वुच्चइ- बाहिरगाणं समुद्दा पुन्ना जाव घडताए चिट्ठति?, गोयमा! बाहिरएसु // 474 // णं समुद्देसु बहवे उदगजोणीया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उववजंति शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति / संठाणओ, इत्यादि, एकेन विधिना प्रकारेण चक्रवाललक्षणेन विधानं स्वरूपस्य करणं येषांत एक विधिविधानाः,