________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 473 // धिकारः। जातिनाम प्रश्रा:। निधत्तमायुयैस्ते जातिनामनिधत्ताऽऽयुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः 2, एवमेते दुवालस दंडग त्ति, अमुना 6 शतके प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि सङ्ख्यापूरणार्थं पुनर्दर्शयति- जातिनामनिधत्ता इत्यादिरेकः, उद्देशक:८ पृथिव्यजाइनामनिहत्ताउये त्यादिर्द्वितीयः 2 / 18 जीवाणं भंते! किं जाइनामनिउत्ते त्यादिस्तृतीयः 3, तत्र जातिनाम नियुक्तं नितरां युक्तं संबद्ध निकाचितं वेदने वा नियुक्तंयैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि 5, जाइनामनिउत्ताउये त्यादिश्चतुर्थः, तत्र जातिनाम्ना सूत्रम् 250 जीवानां सह नियुक्तं निकाचितं वेदयितुमारब्धं वाऽऽयुयैस्ते तथा, एवमन्यान्यपि 5, जाइगोयनिहत्ते त्यादिः पञ्चमः, तत्र जातेरेकेन्द्रिया षड्डिधायुर्बन्ध ऽऽदिकाया यदुचितं गोत्रं नीचैर्गोत्रादि तजातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ता, एवमन्यान्यपि 5, जाइगोयनिहत्ताउया ये निधत्तादि त्यादि षष्ठः, तत्र जातिगोत्रेण सह निधत्तमायुयैस्ते जातिगोत्रनिधत्तायुष एवमन्यान्यपि 5 जाइगोयनिउत्ते त्यादि सप्तमः 7 तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि 5, जाइगोयनिउत्ताउये त्यादिरष्टमः 8 तत्र जातिगोत्रेण सह नियुक्तमायुयैस्ते तथा / एवमन्यान्यपि 5, जातिनाम गोयनिहत्ते त्यादिर्नवमः ९तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि 5, जीवा णं भंते! किं जाइनामगोयनित्ताउये? त्यादिर्दशमः 10 तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि 5, जाइनामगोयनिउत्ते त्यादिरेकादशः 11 तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि 5, जीवा णं भंते ! किं जाइनामगोयनिउत्ताउये त्यादिर्द्वादशः 12, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुयैस्ते तथा, एवमन्यान्यपि 5 // इह च। जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थं यथायोगंजीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति // 250 // पूर्वं जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह