SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 471 // ६शतके उद्देशक:८ पृथिव्यधिकारः। सूत्रम् 250 जीवानां घड़िधायुर्बन्ध जातिनामनिधत्तादि प्रश्नाः / निहत्ताउए 2 ठितिनामनि०३ ओगाहणानामनि० 4 पएसनामनि० 5 अणुभागनामनि०६ दंडओ जाव वेमाणियाणं // 16 जीवाणं भंते! किं जाइनामनिहत्ता जाव अणुभागनि०?, गोयमा! जातिनामनि०वि जाव अणुभागनामनि वि, दंडओ जाव वेमा०।१७ जीवाणं भंते! किंजाइनामनिहत्ताउया जाव अणुभागनामनि?, गोयमा! जाइनामनि विजाव अणुभागनामनि वि, दंडओ जाव वेमा / एवं एए दुवालस दंडगा भाणियव्वा / 18 जीवाणं भंते! किंजातिनामनिहत्ता १जाइनामनिहत्ताउया 21, 12 / जीवाणं भंते! किंजाइनामनिउत्ता 3 जातिनामनिउत्ताउया 4 जाइगोयनिहत्ता 5 जाइगोयनिहत्ताउया 6 जातिगोयनिउत्ता७ जाइगोयनिउत्ताउया 8 जाइणामगोयनिहत्ता 9 जाइणामगोयनिहत्ताउया 10 जाइणामगोयनिउत्ता 11? जीवाणं भंते! किंजाइनामगोयनिउत्ताउया 12 जाव अणुभागनामगोयनिउ०?, गोयमा! जाइनामगोयनि०वि जाव अणुभागनामगोयनि वि दंडओ जाव वेमाणियाणं॥ सूत्रम् 250 // 15 तत्र जातिनामनिहत्ताउएत्ति जातिरेकेन्द्रियजात्यादिः पञ्चधा सैव नामेति, नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तजातिनामनिधत्ताऽऽयुः, निषेकश्चकर्मापुद्गलानांप्रतिसमयमनुभवनार्थ रचनेति 1, गतिनामनिधत्ताउए त्ति गतिर्नरकादिका चतुर्धा शेषं तथैव 2, ठिइनामनिधत्ताउए त्ति स्थितिरिति यत्स्थातव्यं क्वचिद्विवक्षितभवे जीवेनाऽयुःकर्मणा वा सैव नाम परिणामो धर्मः स्थितिनाम तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्ताऽऽयुः 3, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाजातिगत्यवगाहनानां प्रकृतिमात्रमुक्तम्, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नाम कर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थोघटत इति, स्थितिरूपं नाम, नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तत्स्थितिनामनिधत्तायुरिति 3, ओगाहणानामनिधत्ताउए त्ति, अवगाहते
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy