SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 470 // ६शतके उद्देशक:८ पृथिव्यधिकारः। तेजसोर्निषेधः सुगम एवास्वस्थानत्वात्, तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाब्वनस्पतिसम्भवाद्वायोश्च सर्वत्र भावादिति / 14 एवं सणंकुमारमाहिंदेसु त्ति, इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते, सच। तमस्कायसद्भावतोऽवसेय इति / एवं बंभलोयस्स उवरिं सव्वहिं ति, अच्युतं यावदित्यर्थः परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः, पुच्छियव्वो यत्ति बादरोऽप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, अन्नं तं चेव त्ति वचनान्निषेधश्च, सूत्रम् 249 सप्तपृथिवी यतोऽनेन विशेषोक्तादन्यत्सर्व पूर्वोक्त मेव वाच्यमिति सूचितम्, तथा ग्रैवेयकादीषत्प्राग्भारान्तेषु पूर्वोक्तं सर्वंगेहादिकमधिकृत प्रश्नः। रत्नप्रभाद्यधो वाचनायामनुक्तमपि निषेधतोऽध्येयमिति ॥अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां(तान्) सूत्रसङ्ग्रहगाथयाऽऽह तमुकाय गाहा, सौधर्मतमुकाए त्ति तमस्कायप्रकरणे प्रागुक्ते कप्पपणए त्ति, अनन्तरोक्तसौधर्मादिदेवलोकपञ्चकेऽगणी पुढवी यत्ति, अग्निकायपृथिवी कल्पाद्यधो ग्राममेघाग्निकायावध्येतव्यौ, अत्थिणं भंते! बादरे पुढविकाए बादरे अगणिकाए?, नो इणढे समढे, नण्णत्थ विग्गहगतिसमावन्नएण मित्यनेनाभिलापेन / तथाऽगणि त्ति, अग्निकायोऽध्येतव्यः, पुढवीसु त्ति रत्नप्रभादिपृथिवीसूत्रेषु, अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए सूत्रम् 250 अहे बादरे अगणिकाए इत्याद्यभिलापेनेति / तथा आउतेऊवणस्सइ त्ति, अप्कायतेजोवनस्पतयोऽध्येतव्याः, अत्थि णं भंते! जीवानां षड्विायुर्बन्ध बादरे आउकाए बायरे तेउक्काए बायरे वणस्सइकाए?, नो इणढे समठ्ठ इत्यादिनाऽभिलापेन, केषु? इत्याह कप्पुवरिम त्ति / जातिनामकल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा कण्हराईसु त्ति प्रागुक्ते कृष्णराजीसूत्र इति, इह च ब्रह्मलोकोपरितनस्थानानामधो निधत्तादि योऽब्वनस्पतिनिषेधः स यान्यब्वायुप्रतिष्ठितानि तेषामध आनन्तर्येण वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव भावादवगन्तव्यः, अग्नेस्त्वस्वस्थानादिति ॥अनन्तरंबादराप्कायादयोऽभिहितास्ते चायुर्बन्धे सति भवन्तीत्यायुर्बन्धसूत्रम् 15 कतिविहेणं भंते! आउयबंधए पन्नत्ता(ते)?, गोयमा! छव्विहा आउयबंधा प०, तंजहा- जातिनामनिहत्ताउए 1 गतिनाम चन्द्राधस्तत्व प्रश्नाः / प्रश्नाः / // 470 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy