________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 469 // समावन्नएणं / 7 अत्थि णं भंते! इमीसे रयण अहे चंदिम जाव तारारूवा?, नो ति० स०।८ अत्थिणं भंते! इमीसे रयणप्पभाए पु० चंदाभा ति वा 2?, णो इ० स०, एवं दोच्चाएवि पु० भाणियव्वं, एवं तच्चाएविभाणि०, नवरं देवोविप० असुरोवि प० णोणागोप०, चउत्थाएविएवं नवरं देवो एक्को प० नो असुरो० नो नागोप०, एवं हेछिल्लासुसव्वासुदेवो एक्कोप०।९ अत्थिणं भंते! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा 2?, नो इ० स०।१० अत्थि णं भंते! उराला बलाहया? हंता अत्थि, देवो प० असुरोवि प० नो नाओ प०, एवं थणियसद्देवि / 11 अत्थिणं भंते! बायरे पुढविकाए बा० अगणि०?, णो इ० स०, नण्णत्थ विग्गहगतिसमावन्नएणं / 12 अस्थि णंभंते ! चंदिम०?, णो ति० स० / 13 अत्थिणं भंते! गामा इवा?, णो ति०स०।१४ अत्थिणंभंते! चंदाभा ति वा?, गोयमा! णो ति० स० / एवं सणंकुमारमाहिदेसु नवरं देवो एगो प० / एवं बंभलोएवि। एवं बंभलोगस्स उवरिं सव्वहिं देवो प०, पुच्छियव्वोय, बायरे आउकाए बा० अगणि० बा० वणस्सइ. अन्नं तं चेव // गाहा- तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढवीसु। आऊतेऊवणस्सइ कप्पुवरिमकण्हराईसु॥१॥॥ सूत्रम् 249 // १कइण मित्यादि, 6 बादरे अगणिकाए इत्यादि, ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यत एवं बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यम्, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्व निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावःसुगम एवेति, 8 नो नाओ त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते, नो असुरो नो नागो त्ति, इहाप्यत एव वचनाच्च चतुर्थ्यादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवन्न नागकुमारोऽशक्तत्वात्, अत एवाह देवो पकरेई त्यादि, इह च बादरपृथिवी 6 शतके उद्देशक:८ पृथिव्यधिकारः। सूत्रम् 249 सप्तपृथिवी प्रश्नः। रत्नप्रभाद्यधो सौधर्मकल्पाद्यधो ग्राममेघाग्निचन्द्राधस्तत्व प्रश्रा:।