________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 468 // सप्तपृथिवी प्रश्नः। त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे देसे देसे खण्डांशे खण्डांशे तहिं तहिं ति देशस्यान्ते 2, उद्दालकादयो वृक्षविशेषाः, 6 शतके यावत्करणात् कयमाला णट्टमाले त्यादिदृश्यम्, कुसविकुसविसुद्धरुक्खमूल त्ति कुशादर्भाः, विकुशा बल्वजादयः तृणविशेषा- उद्देशक:८ पृथिव्यस्तैर्विशुद्धानितदपेतानि वृक्ष मूलानि तदधोभागा येषां ते तथा, यावत्करणान्मूलमंतो कंदमंत वित्यादि दृश्यम्, अणुसज्जित्थ / धिकारः। त्ति, अनुसक्तवन्तः पूर्वकालात् कालान्तरमनुवृत्तवन्तः, पम्हगंध त्ति पद्मसमगन्धयः, मियगंध त्ति मृगमदगन्धयः, अमम त्ति सूत्रम् 249 ममकाररहिताः, तेयतलि त्ति तेजश्चतलंच रूपं येषामस्ति ते तेजस्तलिनः, सह त्ति सहिष्णवः समर्थाः, सणिचारे त्ति शनैर्मन्द-8 रत्नप्रभाधधो मुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिणः // 248 // षष्ठशते सप्तमोद्देशकः॥६-७॥ सौधर्मकल्पाद्यधो ग्राममेघाग्नि॥षष्ठशतकेऽष्टमोद्देशकः॥ चन्द्राधस्तत्व सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम् 1 कइणं भंते! पुढवीओ पन्नत्ताओ?, गोयमा! अट्ठ पु०प०, तंजहा-रयणप्पभा जाव इसीप्पब्भारा / 2 अत्थिणं भंते! इमीसे रयण्णप्पभाए पु० अहे गेहाति वा गेहावणाति वा?, गोयमा! णो तिणढे समढे। 3 अस्थि णं भंते! इमीसे रयण अहे गामा ति वा जाव संनिवेसा ति वा? नो ति० स०। 4 अत्थि णं भंते! इमीसे रयणप्पभाए पु० अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अत्थि, तिन्निविपकरेंति देवोविपकरेति असुरोविप० नागोविप०। ५अस्थिभंते! इमीसे रयण० बादरे थणियसहे?, // 468 // हंता अत्थि, तिन्निविप०। 6 अत्थि णं भंते! इमीसे रयण अहे बादरे अगणिकाए?, गोयमा! नो ति० स०, नन्नत्थ विग्गहगति0 प्रागाख्याताः पृथ्व्य ईषत्प्राग्भारविकला अत्र तया युता इति विशेषः / प्रश्राः /