________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 467 // ६शतके उद्देशक: शालिरधिकारः। सूत्रम् 247 मुंहाच्छ्वामादि शीर्षप्रहेलिकान्तगणनीयकाल उत्सर्पिण्यन्तोपमेयकालमान प्रश्नाः / सूत्रम् 248 निष्ठां गतो विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्, तथा निल्लेव त्ति, अत्यन्तसंश्लेषात्तन्मयतां गतो वालाग्रापहारादपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, अथ कस्मान्निर्लेपः? इत्यत आह, अवहडे त्ति निःशेषवालाग्रलेपापहारात्, अत एव। विसुद्धे त्ति रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते / शब्दाः, व्यावहारिकं चेदमद्धापल्योपमम्, इदमेव यदाऽसङ्खयेयखण्डीकृतैकैकवालाग्रभृतपल्यावर्षशते 2 खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव वालाौर्ये स्पृष्टाः प्रदेशास्तेषांक पल्पसागरादिप्रतिसमयापोद्धारे यः कालस्तव्यावहारिक क्षेत्रपल्योपमम्, पुनस्तैरेवासङ्खयेयखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः / कालस्तत्सूक्ष्म क्षेत्रपल्योपमम् // एवं सागरोपममपि विज्ञेयमिति // 247 // 7 कालाधिकारादिदमाह जंबुद्दीवे णं मित्यादि, उत्तमट्ठपत्ताए त्ति, उत्तमान्तत्कालापेक्षयोत्कृष्टानर्थानायुष्कादीन् प्राप्ता सुषमसुषमाकाले उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा प्रकृष्टावस्थां गता तस्याम्, आगारभावपडोयारे त्ति, आकारस्याऽऽकृतेर्भावाः पर्यायाः, अथवाऽऽकाराश्च भावाश्चाकारभावास्तेषां प्रत्यवतारः, अवतरणमाविर्भाव आकारभावप्रत्यवतारः, बहुसमरमणिज्ज त्ति बहुसमोऽत्यन्तसमोऽत एव रमणीयो यः स तथा, आलिंगपुक्खरे त्ति मुरजमुखपुटम्, लाघवाय सूत्रमतिदिशन्नाह, एव मित्यादि, सहिष्णु शनैश्चार उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तैवं दृश्या मुइंगपुक्खरेइ वा सरतलेइ वा सरस्तलं सर एव, करतलेइ वा करतलं कर मनुष्याः / एवेत्यादीति / एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानां हंसाऽऽसनादीनां लतागृहादीनां शिलापट्टकादीनांच वर्णको वाच्यः, तदन्ते चैतद् दृश्यं तत्थ णं बहवे भारया मणुस्सा मणुस्सीओ य आसयंति सयंति चिट्ठति निसीयंति तुयटुंती त्यादि। तत्थ तत्थे आकारभावप्रत्यावतारादि प्रश्नाः / पद्मगधमुगगन्धाममतेजस्तलि घड़िध // 467 //