SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ उद्देशक:७ रधिकारः। भाग-१ // 466 // लिकान्तगण श्रीभगवत्यङ्ग लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका, उत्, प्राबल्येन श्लक्ष्णश्लक्षिणका- उच्छ्लक्ष्णश्लक्ष्णिका, इत्युपदर्शने वा समुच्चये, एते / 6 शतके श्रीअभय. चोच्छ्लक्ष्णश्लक्ष्णिकादयोऽङ्गलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वंन व्यभिचरन्तीत्यत | शालिवृत्तियुतम् उक्तमुस्सण्हसण्हियाइ वे त्यादि, सहसण्हिय त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वादूद्धरण्वपेक्षया त्वष्टमभागत्वाच्छ्लक्ष्ण सूत्रम् 247 मुहाच्छवालक्ष्णिकेत्युच्यते, उवरेणु त्ति, ऊधिस्तिर्यक्वलनधर्मोपलभ्यो रेणुरूद्धरेणुः, तसरेणु त्ति त्र्यस्यति पौरस्त्यादिवायुप्रेरितो सादि शीर्षप्रहेगच्छति यो रेणुः स त्रसरेणुः, रहरेणु त्ति रथगमनोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः, रयणि त्ति हस्तो नालिय नीयकाल पल्यसागरादित्ति यष्ठिविशेषः, अक्खे त्ति शकटावयवविशेषः, तं तिउणं सविसेसं परिरएणं ति तद्योजनं त्रिगुणं सविशेषम्, वृत्तपरिधेः (घे:) किश्चिन्यूनषड्भागादिकत्रिगुणत्वात्, सेणं एक्काहियबेहियतेहिय त्ति षष्ठीबहुवचनलोपादेकाहिकद्व्याहिकत्र्याहिकानामुक्कोस / त्ति, उत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरस्येकेनाला यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः? इत्याह संसृष्ट आकर्णभृतः, संनिचितः प्रचय विशेषान्निवि(बि)डः, किंबहुना?, एवं भृतोऽसौ येन, तेणं ति तानि वालाग्राणि नो कुत्थेज त्ति न कुथ्येयुः प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अत एव नो परिविद्धंसेज त्ति न परिविध्वंसेरन् कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च नो पूइत्ताए हव्वमागच्छेज्ज त्ति न पूतितया न पूतिभावं कदाचिदागच्छेयुः तओ णं ति तेभ्यो वालाग्रेभ्य एगमेगं वालग्गं अवहाय त्ति, एकैकंवालाग्रमपनीय कालोमीयत इति शेषः,ततश्च जावइएण मित्यादि, यावता कालेन स पल्यः,खीणे त्ति वालाग्राकर्षणात्क्षयमुपगत आकृष्टधान्यकोष्ठागारवत्, तथा नीरए त्ति निर्गतरजःकल्पसूक्ष्मतरवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत्, तथा निम्मले त्ति विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा निट्ठिय त्ति,अपनेयद्रव्यापनयमाश्रित्य उत्सर्पिण्यन्तोपमेयकालमान प्रश्ना : / सूत्रम् 248 सुषमसुषमाकाले आकारभावप्रत्यावतारादि प्रश्ना : / पद्मगंधमुगगन्धाममतेजस्तलिसहिष्णु शनैश्वारि घड़िधमनुष्याः / // 46
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy