________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 465 // उद्देशक: शालिरधिकारः। सादि शीर्षप्रहेलिकान्तगणनीयकाल शदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाण्युच्छासनिःश्वासकाले, एवं च सङ्ख्याता ६शतके आवलिका उच्छ्रासकालो भवति ॥हट्ठस्से त्यादि, हृष्टस्य तुष्टस्य, अनवकल्पस्य जरसाऽनभिभूतस्य निरुपक्लिष्टस्य व्याधिना प्राक्साम्प्रतंचानभिभूतस्य जन्तोर्मनुष्यादेरेक उच्छ्रासेन सह निःश्वास उच्छासनिःश्वासः य इति गम्यते, एष प्राण इत्युच्यते॥ सूत्रम् 240 सत्ते त्यादि गाथा, सत्त पाण्विति प्राकृतत्वात्सप्तप्राणा उच्छ्रासनिःश्वासाः य इति गम्यते, सस्तोक इत्युच्यत इति वर्त्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्यैषोधिकृतो मुहूर्तो व्याख्यात इति // तिन्नि सहस्सा गाहा, अस्या भावार्थोऽयम्, पल्यसागरादिसप्तभिरुच्छ्रासैः स्तोकः, स्तोकाश्च लवे सप्त, ततो लवः सप्तभिर्गुणितो जातैकोनपञ्चाशत्, मुहूर्ते च सप्तसप्ततिर्लवा इति / सैकोनपञ्चाशता गुणितेति जातं यथोक्तं मानमिति / एताव ताव गणियस्स विसए त्ति, एतावान् शीर्षप्रहेलिकाप्रमेयराशिपरिमाणः तावदिति क्रमार्थः,गणितविषयोगणितगोचरोगणितप्रमेय इत्यर्थः।५ ओवमिय त्ति, उपमया निर्वृत्तमौपमिकमुपमामन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः॥६ अथ पल्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराह सत्थेणे त्यादि, छेत्तुमिति खड्गादिना द्विधा कर्तुम्, भेत्तुं सूच्यादिना सच्छिद्रं कर्तुम्, वा विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभत इत्यर्थसंसूचनार्थः, सिद्ध त्ति ज्ञानसिद्धाः केवलिन इत्यर्थो न तु सिद्धाः सिद्धिंगतास्तेषां वदनस्यासम्भवादिति, आदि प्रथमं प्रमाणानां वक्ष्यमाणोच्छ्लक्ष्णश्लक्ष्णिकादीनामिति, यद्यपिच घड़िय मनुष्याः / नैश्चयिकपरमाणोरपीदमेव लक्षणं तथापीह प्रमाणाधिकाराव्यावहारिकपरमाणुलक्षणमिदमवसेयम् // अथ प्रमाणान्तरलक्षणमाहाणताण मित्यादि, अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदया व्यादिसमुदयास्तेषां समितयो मीलनानि तासां समागमः परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सैकाऽत्यन्तं श्लक्ष्णा उत्सर्पिण्यन्तोपमेयकालमान प्रश्नाः / सूत्रम् 248 सुषमसुषमाकाले आकारभावप्रत्यावतारादि प्रश्नाः / पद्मगंधमुगगन्धाममतेजस्तलिसहिष्णु शनैश्वारि // 465 //