________________ श्रीभगवत्यङ्गं श्रीअभय. वत्तियुतम् भाग-१ // 456 // कालाओ जाव खिप्पामेव वीतीवएज्जा। 33 कण्हरातीओ णं भंते! कति नामधेजा प०? गोयमा! अट्ठ नामधेजा प०, तंजहाकण्हरातित्ति वा मेहरातीति वा मघावती (घे) ति वा माघवतीति वा वायफलिहेति वा वायपलिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खोभेति वा। 34 कण्हरातीओ णं भंते! किं पुढविपरिणामाओ आउपरि० जीवपरि० पुग्गलपरि०?, गोयमा! पुढवीपरिणामाओ नो आउपरि० जीवपरि० वि पुग्गलपरिणामाओ वि। 35 कण्हरातीसुणं भंते! सव्वे पाणा भूया जीवा सत्ता उववन्नपुव्वा?, हंता गोयमा! असइंअदुवा अणंतखुत्तो नोचेवणंबादर आउकाइयत्ताए बादरअगणिका वा बादरवणप्फतिका० वा॥सूत्रम् 242 // पूर्वा 20 कण्हराईओ त्ति कृष्णवर्णपुद्गलरेखाः, 21 हव्वं ति समं किलेति वृत्तिकारः प्राह षडम्री अक्खाडगे त्यादि, इहाऽऽखाटकः प्रेक्षास्थाने आसनविशेषलक्षणस्तत्संस्थिताः, स्थापना २अर्चिालि चेयम्, 27 नो असुरवित्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति // 33 चतुरस्री 3 वैरोचनं कण्हराईति व त्ति पूर्ववन्मेघराजीति वा कालमेघरेखातुल्यत्वात्, मघेति वा तमिश्रतया (Fal a.0 षष्ठनारकपृथवीतुल्यत्वात्, माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, वायफलिहेइ व त्ति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्यत्वात् सा वातपरिघः, वायपरिक्खोभेइव त्ति वातोऽत्रापि वात्या तद्वातमिश्रत्वात् परिक्षोभश्चपरिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, देवफलिहेइ व त्ति क्षोभयति देवानां परिघेव- अर्गलेव दुलायत्वाद्देवपरिघ इतिदेवपलिक्खोभेइ वत्ति देवानां परिक्षोभहेतुत्वादिति // 242 / / 6 शतके उद्देशक:५ तमस्कायाधिकारः। सूत्रम् 242 अष्टकृष्णराजिस्थानविष्कम्भादि तेषुग्राममेघाग्निसूर्यादि तद्वर्णनामपरिणाम तेषु जीवोत्पन्न चतुरस्री 1 अर्चिः पूर्वादि त्र्यनी दक्षिणा प्रश्नाः / kA ५चन्द्राभं चतुरस्री ४प्रमडकर ६सूराभ // 456 // ITRA