________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 455 // 20 कति णं भंते! कण्हराईओ पण्णत्ताओ?, गोयमा अट्ट कण्हराईओप०।२१ कहिणं भंते! एयाओ अट्ठ कण्हराईओ प०?, गोयमा! उप्पिंसणंकुमारमाहिंदाणं कप्पाणं हिटुंबंभलोए कप्पे रिटे विमाणे पत्थडे, एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हरातीओ प०, तंजहा- पुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणेणं दो उत्तरेणं दो, पुरच्छिमब्भंतरा कण्हराई दाहिणं बाहिर कण्ह० पुट्ठा, दाहिणन्भंतरा कण्ह० पञ्चत्थिमबाहिरं कण्ह० पुट्ठा, पञ्चत्थिमन्भंतरा कण्ह० उत्तरबाहिरं कण्ह० पुट्ठा, उत्तरमब्भंतरा कण्ह० पुरच्छिमबाहिरंकण्ह० पुट्ठा, दो पुरच्छिमपञ्चत्थिमाओबाहिराओकण्हरातीओ छलंसाओदो उत्तरदाहिणबाहिराओकण्ह. तंसाओ दोपुरच्छिमपञ्चत्थिमाओ अभिंतराओकण्ह० चउरंसाओदो उत्तरदाहिणाओ अन्भिंतराओ कण्ह चउरंसाओ 'पुव्वावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा / अन्भंतर चउरंसासव्वाविय कण्ह०॥१॥'२२ कण्हराईओणं भंते! केवतियं आयामेणं के० विक्खंभेणं के० परिक्खेवेणंप०?, गोयमा! असंखेनाइंजोयणसहस्साई आयामेणं असंखेल्जाइंजोयणसह विक्खंभेणं असंखेज्जाई जोयणसह परिक्खे० पण्णत्ताओ। 23 कण्हरातीओणं भंते! के महालियाओ प०?, गोयमा! अयण्णं जंबुद्दीवे 2 जाव अद्धमासं वीतीवएना अत्थेगतियं कण्हरातीं वीतीवएज्जा अत्थे• कण्हणो वीतीव०, एमहालियाओणं गोयमा! कण्ह०प०।२४ अत्थिणं भंते कण्हरातीसु गेहाति वा गेहावणाति वा?, नो ति० स०। 25 अस्थि णं भंते! कण्हरातीसु गामाति वा०?, णो ति० स०।२६ अत्थिणं भंते! कण्ह० ओराला बलाहया संमुच्छंति 3?, हंता अत्थि, 27 तं भंते! किं देवोप०३?, गो. देवो पकरेति नो (अ)सुरो नो नागो य / 28 अत्थिणं भंते! कण्हराईसु बादरे थणियसद्दे जहा ओराला तहा। 29 अत्थि णं भंते! कण्हराईए बादरे आउकाए बादरे अगणिकाए बायरे वणप्फइकाए?, णो ति० स०,णण्णत्थ विग्गहगतिसमावन्नएणं / 30 अत्थिणं चंदिमसूरिय 4 प.?, णो तिण / 31 अत्थिणं कण्ह० चंदाभा ति वा २?,णो ति० स०।३२ कण्हरातीओणं भंते? केरिसियाओ वन्नेणं प०? गोयमा! 6 शतके उद्देशक:५ तमस्कायाधिकारः। सूत्रम् 242 अष्टकृष्णराजिस्थानविष्कम्भादि तेषु ग्राममेघाग्निसूर्यादि तद्वर्णनामपरिणाम तेषु जीवोत्पन्नपूर्वादि प्रश्नाः / 8 // 455 //