________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 451 // गंजंबुद्दीवे 2 सव्वदीवसमुद्दाणंसव्वन्भंतराए जाव परिक्खे०प०॥देवेणंमहिद्दीए जाव महाणुभावे इणामेव 2 त्तिक?केवलकप्पं जंबुद्दीवं 2 तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छिज्जा सेणं देवे ताए उक्किट्ठाए तुरियाए जाव देवगईए वीईवयमाणे 2 जाव एकाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे वीतीवएजा अत्थेगतियं तमुकायं वीतीवएज्जा अत्थे० नो तमुकायंवीती०, एमहालएणंगोयमा! तमुक्काए प०।७ अत्थिणं भंते! तमुकाए गेहाति वा गेहावणाति वा?, णो तिणट्टेसमटे,८ अत्थिणं भंते!, तमुकाए गामाति वा जाव संनिवेसाति वा?, णो ति० स०।९अत्थिणं भंते! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा?, हंता अस्थि, 10 तं भंते! किं देवो पकरेति असुरो पक० नागो पक०?, गोयमा! देवोवि पक० असुरोवि पक० नागोवि पक०।११ अस्थिणं भंते! तमुकाए बादरे थणियसद्दे बायरे विजुए?, हंता अत्थि, 12 तं भंते! किं देवो पक०? 3, तिन्निविपक०? 13 अत्थिणंभंते! तमुकाए बायरे पुढविकाए बादरे अगणिकाए?, णो ति० स० णण्णत्थ विग्गहगतिसमावन्नएणं। 14 अत्थिणंभंते! तमुकाए चंदिम सूरिय गहगण णक्खत्त तारारूवा?,णो ति० स०, पलियस्सतो पुण अस्थि / 15 अत्थिणंभंते! तमुकाए चंदाभाति वा सूराभाति वा?, णो ति० स०, कादूसणिया पुण सा / 16 तमुकाए णं भंते! केरिसए वन्नेणं प०?, गोयमा! काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे व०प०, देवेविणं अत्थेग० जेणं तप्पढमयाए पासित्ता णं खुभाएजा अहेणं अभिसमागच्छेजा तओपच्छा सीह 2 तुरियं रखिप्पामेव वीतीवएज्जा // 17 तमुकायस्सणं भंते! कति नामधेजा प०?, गोयमा! तेरस नामधेजाप०, तंजहा-तमेति वा तमुकाएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा लोगतमिस्सेइ वा देवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देववूहेति वा देवफलिहेति वा देवपडिक्खोभेति वा अरुणोदएति वा समुद्दे / / 18 तमुकाए णं भंते! किं पुढवीपरिणामे आउपरि० जीवपरि० पोग्गलपरि०?, गोयमा! नो पुढविपरि० आउपरि०वि जीवपरि०वि ६शतके उद्देशक:५ तमस्कायाधिकारः। सूत्रम् 241 तमस्काय समुत्थान संस्थानविष्कम्भ | किंमहालयादि | तमस्काये ग्रामसूर्यादि | तस्यवर्ण नामपरि णामादि प्रश्नाः /