________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 452 // उद्देशक:५ तमस्कायाधिकार: सूत्रम् 241 तमस्काय समुत्थान संस्थान पोपरि वि। 19 तमुकाएणं भंते! सव्वे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइ० उववन्नपुव्वा?, हंता गोयमा! . 6 शतके असतिं अदुवा अणंतखुत्तो णो चेवणं बादरपुढविकाइ बादरअगणिकाइ वा // सूत्रम् 241 // 1 किमिय मित्यादि, तमुक्काए त्ति तमसा तमिश्रपुद्गलानांकायो राशिस्तमस्कायः, सच नियत एवेह स्कन्धः कश्चिद्विवक्षितः, सच तादृशः पृथ्वीरजः स्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति पृथिव्यविषयसन्देहादाह किं पुढवी त्यादि, व्यक्तम्, पुढविकाए ण मित्यादि,२ पृथिवीकायोऽस्त्येककः कश्चिच्छुभो भास्वरः, यः किंविधः? इत्याह, देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येककः पृथवीकायो देशं पृथवीकायान्तरं प्रकाश्यमपि विष्कम्भ न प्रकाशयत्यभास्वरत्वादन्धोपलवत्, नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशक- किंमहालयादि त्वादप्कायपरिणामतैव, 3 एगपएसियाए त्ति, एक एव च न व्यादय उत्तराधर्य प्रति प्रदेशो यस्यांसा तथा तया, समभित्तितये तमस्काये तया, समामाततय-8 ग्रामसूर्यादि त्यर्थः, न च वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात्, तस्यवर्णतमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वाद्वाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति,इत्थणं ति प्रज्ञापकाऽऽ नामपरिलेख्यलिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तत्वात्,४ अहे, इत्यादि,अधः,अधस्तान्मल्लकमूलसंस्थितःशरावबुध्नसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात्, स्थापना च-1५ केवइयं विक्खंभेणं ति विस्तारेण क्वचिदायामविक्खंभेणं ति दृश्यते, तत्र चायाम उच्चत्वमिति ।संखेजवित्थड इत्यादि, सङ्ख्यातयोजनविस्तृतः, आदित आरभ्योर्द्धम् सङ्खयेययोजनानि यावत्ततोऽसङ्ख्यातयोजनविस्तृत शरावबुध्न उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, असंखेज्जाइंजोयणसहस्साइंपरिक्खेवेणं ति सङ्ख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्या णामादि प्रश्रा: