SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ 449 // 6 जीवा णं भंते! किं पञ्चक्खाणी अपञ्चक्खाणी पञ्चक्खाणापच्चक्खाणी?,गोयमा! जीवा पञ्चक्खाणीवि अपञ्चक्खाणीवि 6 शतके पच्चक्खाणापञ्चक्खाणीवि / 7 सव्वजीवाणं एवं पुच्छा?, गोयमा! नेर० अपच्चक्खाणी जाव चउरिंदिया, सेसा दो पडिसेहेयव्वा, उद्देशकः४ सप्रदेशापंचेंदियतिरिक्खजोणिया नो पच्च० अपच्च विपच्च-पच्च वि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया॥८जीवाणंभंते! किं पञ्चक्खाणं धिकारः। जाणंति अपच्च० जा० पच्चक्खाणापच्च० जा०?, गोयमा! जे पंचेंदिया ते तिन्निवि जा० अवसेसा पच्च० न जा०३॥९जीवाणं भंते! सूत्रम् 240 जीवनैरयिकिं पच्च० कुव्वंति अपच्च० कु. पञ्चक्खाणापच्चक्खाणं कु०?, जहा ओहिया(यो) तहा कुव्वणा // 10 जीवा णं भंते! किं . कादीनां पच्चक्खाणनिव्वत्तियाउया अपच्चक्खाणणि पच्चक्खाणापच्चक्खाणनि०?, गोयमा! जीवाय माणियाय पच्चक्खाणणिव्वत्तिया प्रत्याख्याना प्रत्याख्याउया तिन्निवि, अवसेसा अपच्चक्खाणनिव्वत्तियाउया॥पञ्चक्खाणं 1 जाणइ 2 कुव्वति 3 तिन्नेव आउनिवत्ती 4 / सपदेसुद्देसंमिय नादि भङ्ग। तज्ज्ञानकरएमए दंडगा चउरो॥१॥सेवं भंते! रत्ति // सूत्रम् २४०॥छट्टे सए चउत्थो उद्देसो।।६-४॥ णाऽऽयुनिर्वृत्ति६ जीवा ण मित्यादि , पच्चक्खाणि त्ति सर्वविरताः, अपच्चक्खाणि त्ति, अविरताः पच्चक्खाणापच्चक्खाणि त्ति देशविरता इति 7. सप्रदेश चतुर्दण्डक सेसा दो पडिसेहेयव्वा प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति // 8 प्रत्याख्यानं च तज्ज्ञाने |प्रश्नाः / सति स्यादिति ज्ञानसूत्रम्, तत्र च जे पंचिदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चेन्द्रियाः, समनस्कत्वात् सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, अवसेसे त्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति // 9 कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्रम्, 10 प्रत्याख्यानमायुर्बन्धहेतुरपि भवतीत्याऽऽयुः सूत्रम्, तत्र च जीवा ये त्यादि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धाऽऽयुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येवं प्रत्याख्यानादित्रयवतां तेषूत्पादात्, अवसेसे ति नारकादयोऽप्रत्याख्याननिर्वृत्ताऽऽयुषो यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त // 449 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy