________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 448 // | प्रश्नाः / भङ्गकोऽनवरतं विग्रहगतिमतामाहार (राऽ)पर्याप्तिमतां बहूनां लाभात्, शेषेषु च षड्भङ्गाः पूर्वोक्ता एवाऽऽहार (राऽ) 6 शतके पर्याप्तिमतामल्पत्वात्, सरीरअपज्जत्तीए इत्यादि, इह जीवेष्वेकेन्द्रियेषु चैक एव भङ्गोऽन्यत्र तु त्रयम्, शरीराद्यपर्याप्तकानां | उद्देशकः 4 कालतः सप्रदेशानां सदैव लाभादप्रदेशानां च कदाचिदेकादीनांच लाभात्, नारकदेवमनुष्येषु च षडेवेति,Oभासे त्यादि, सप्रदेशा धिकारः। भाषामनः पर्याप्त्याऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वेसति तदसिद्धिः, तेच पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसो सूत्रम् 239 जीवनैरयि(र)भावमात्रेण तदपर्याप्तका अभविष्यंस्तदैकेन्द्रिया अपि तेऽभविष्यंस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यते चल कादीनां जीवाइओ तियभंगो त्ति, तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्तिं प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् | कालादेशेन सप्रदेशत्वादि पूर्वोक्तमेव भङ्गत्रयम्, 9 नेरइयदेवमणुएसु छन्भंग त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनां लाभात्त एव षड्भङ्गाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति // पूर्वोक्तद्वाराणा सङ्ग्रहगाथा आहारकादि चतुर्दशद्वारेषु सपएसे त्यादि, सपएस त्ति कालतो जीवाः सप्रदेशा इतरे चैकत्वबहुत्वाभ्यामुक्ताः, आहारग त्ति, आहारका अनाहारकाच त्रिषडादि तथैव, भविय त्ति भव्या अभव्या उभयनिषेधाश्च तथैव, सन्नित्ति सज्ञिनोऽसज्ञिनो द्वयनिषेधवन्तश्च तथैव, लेस त्ति सलेश्याः भङ्गाः / कृष्णादिलेश्याः (ग्रन्थानम् 6000) 6 अलेश्याश्च तथैव, दिट्ठी ति दृष्टिः सम्यग्दृष्ट्यादिका 3 तद्वन्तस्तथैव, संजय त्ति संयता असंयता मिश्रास्त्रयनिषेधिनश्च तथैव, कसाय त्ति कषायिणः क्रोधादिमन्तः 4 अकषायाश्च तथैव, नाणे त्ति ज्ञानिन आभिनिबोधिकादिज्ञानिन: 5 अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, जोग त्ति सयोगाः, मनआदियोगिनोऽयोगिनश्च तथैव, उवओगे त्ति साकारानाकारोपयोगास्तथैव, वेद त्ति सवेदाः स्त्रीवेदादिमन्तः३अवेदाश्च तथैव, ससरीर त्ति सशरीरा औदारिकादिमन्तः / 5 अशरीराश्च तथैव, पज्जत्ति त्ति, आहारादिपर्याप्तिमन्तः५ तदपर्याप्तकाश्च 5 तथैवोक्ता इति // २३९॥जीवाधिकारादेवाह // 448 //