SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 444 // सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके नेरइयदेवेहिं छब्भंग त्ति नारकाणां देवानां च मध्येऽल्पा एव 6 शतके मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् षड् भङ्गा भवन्तीति, लोहकसाईहिं जीवेगेंदियवज्जो तियभंगो त्ति, एत उद्देशकः 4 सप्रदेशाक्रोधसूत्रवद्भावना, (r) नेरइएहि छब्भंग त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड्भङ्गा भवन्तीति, आह च धिकारः। माणे माया बोद्धव्वा सुरगणेहिं छब्भंगा। माणे माया लोभे नेरइएहिपि छब्भंगा॥१॥देवा लोभप्रचुरा नारकाः क्रोधप्रचुरा इति, सूत्रम् 239 जीवनरयिअकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गत्रयमन्येषामसम्भवात्, एतदेवाह, अकसाईत्यादि।®ओहियनाणे आभिनि- कादीनां बोहियणाणे सुयनाणे जीवाईओ तियभंगो त्ति, औधिकज्ञानंमत्यादिभिरविशेषितं तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु / कालादेशेन सप्रदेशत्वादि त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रौघिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा प्रश्नाः / मिथ्याज्ञानान्मत्यादिज्ञानमात्रंमत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेश आहारकादि चतुर्दशद्वारेषु तथा सप्रदेशाश्चाप्रदेशाश्चेति द्वावित्येवं त्रयमिति / विगलेंदिएहिं छब्भंग त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेना- त्रिषडादि भङ्गाः। ऽऽभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड्भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्गत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनः पर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते / विण्णेयं जस्स जं अत्थि त्ति। ओहिए अन्नाणे इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति, एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानाऽऽदितया 0 क्रोधे माने मायायां बोद्धव्याः सुरगणेषु षड्भङ्गाः। माने मायायां लोभे रैरयिकेष्वपि षड्भङ्गाः॥१॥ उ .xxx //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy