SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 19 // तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ति। १शतके समवसरणवर्णके च समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपव्वइये त्यादि साध्वादिवर्णको उद्देशकः१ सूत्रम् 5 वाच्यः, तथाऽसुरकुमाराः शेषभवनपतयो व्यन्तरा ज्योतिष्का वैमानिका देवा (देव्य)श्च भगवतः समीपमागच्छन्तो श्रमणभगवर्णयितव्याः // 5 // वन्महावीरस्य तीर्थकराऽऽपरिसा निग्गय त्ति राजगृहाद्राजादिलोको भगवतो वन्दनार्थं निर्गतः, तन्निर्गमश्चैवम् तए णं रायगिहे नगरे सिंघाडगतिगचउक्क दिपदानां विवेचनम्। चच्चरचउम्मुहमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ 4- एवं खलु देवाणुप्पिया! समणे भगवं महावीरे इह गुणसिलए चेइए पर्षन्निर्गमनअहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं सेयं खलु तहारूवाणं अरहताणं भगवंताणं नामगोयस्सवि धर्मदेशनादि। सवणयाए किमंग पुण वंदणणमंसणयाए? त्तिकटु बहवे उग्गा उग्गपुत्ते त्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकवद्वाच्या। धम्मो कहिओ त्ति, धर्मकथेह भगवतो वाच्या, सा चैवं तए णं समणे भगवं महावीरे सेणियस्स रन्नो चिल्लणापमुहाण य देवीणं तीसे य महतिमहालियाए परिसाए सव्वभासाणुगामिणीए सरस्सईए. धम्म परिकहेइ, तंजहा- अत्थि लोए अत्थि अलोए एवं जीवा अजीवा बंधे मोक्खे, इत्यादि / तथा जह णरगा गम्मती जे णरया जा य वेयणा णरए। सारीरमाणसाइं दुक्खाई तिरिक्खजोणीए॥१॥ इत्यादि। पडिगया परिस त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः, तए णं सा महइमहालिया महच्चपरिसा महाऽतिमहती, आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशय गुर्वी माहत्या पर्षत्, प्रशस्ता प्रधानपरिषन्महार्चानां वा सत्पूजानां महार्चा वा पर्षत् महार्चपर्षदिति, समणस्स भगवओ महावीरस्स औपपातिके सू०-२७-२८-२९-३०-३१-३२-३३। 0 औप० सू०-३४-1
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy