SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 18 // विवेचनम्। अतार्थानांप्ररूपणाऽसम्भवात्, प्राप्तुकाम इति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो १शतके उद्देशकः१ भवन्ति मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः इति वचनादिति, जाव समोसरणं ति, तावद्भगवद्वर्णको वाच्यो यावत्समवसरणं सूत्रम्५ समवसरणवर्णक इति, स च भगवद्वर्णक एवम्, भुयमोयग-भिंग-नेल-कज्जल-पहट्ठभमरगण-निद्ध-निकुरुंब-निचिय-कुंचिय- श्रमणभग वन्महावीरस्य उपयाहिणावत्त-मुद्ध-सिरए भुजमोचको रत्नविशेषः, भृङ्गः कीटविशेषोऽङ्गारविशेषो वा, नैलं नीलीविकारः, कज्जलं मषी, तीर्थकराप्रहृष्टभ्रमरगणः प्रतीतः, एत इव स्निग्धः कृष्णच्छायो निकुरम्बः समूहो येषां ते, तथा ते च ते निचिताश्च निबिडाः कुञ्चिताश्च दिपदानां कुण्डलीभूताः प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा यस्य स तथा, एवं शिरोजवर्णकादिःरतु-प्पल-पत्त-मउय-सुकुमाल-कोमल-तले, पर्षन्निर्गमनइति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः, पादतलविशेषणस्य चायमर्थः, रक्तं लोहितमुत्पलपत्रवत्, धर्मदेशनादि। कमलदलवन्मृदुकम्, अस्तब्धं सुकुमालानां मध्ये कोमलं च तलं पादतलं यस्य स तथा, तथा अट्ठसहस्सवरपुरिसलक्खणधरे आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासगयाहिं चामराहिं आगासफलिहामएणं सपायपीढेणं सीहासणेणं,आकाशस्फटिकम्, अतिस्वच्छस्फटिकविशेषस्तन्मये-नोपलक्षित इति गम्यम्, धम्मज्झएणं पुरओ पकड्डिज्जमाणेणं देवैरिति गम्यते, चउदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे साहस्रीशब्दः सहस्रपर्यायः सार्धं सह, तेषां विद्यमानतयाऽपि सार्द्धमिति स्यादत उच्यते संपरिवृतः परिकरित इति, पुव्वाणुपुब्बिं चरमाणे न पश्चानुपूर्व्यादिना, गामाणुगामं दूइज्जमाणे ग्रामश्चल प्रतीतः, अनुग्रामश्च तदनन्तरं ग्रामो ग्रामानुग्रामं तद्, द्रवन् गच्छन्, सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए Oअभावात् प्र०० रत्नाकरावतारिका। (r) औपपा० सू०१० साधुवर्णनं सू० १४-१५-१६-१७-देवागमः सू० 22-23-24-25-26 / 0 धर्मध्वजेन पुरतः कृष्यमाणेन / 7 ग्रामानुग्रामं द्रवन् /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy