SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 441 // जीवपदं सिद्धपदं चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं 6 शतके भङ्गकत्रयमनुसतव्यमत एवाह जीवसिद्धेहिं तियभंगो त्ति / सजिषु यो दण्डको तयोद्धितीयदण्डके जीवादिपदेषु भङ्गत्रयं / उद्देशकः४ सप्रदेशाभवतीत्यत आह 9 सण्णीही त्यादि, तत्र सज्ञिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्योत्पादविरहानन्तरं धिकारः। चैकस्योत्पत्तौ तत्प्राथम्ये सप्रदेशाश्चाप्रदेशश्चेति स्यात्, बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्, तदेवं भङ्गकत्रय सूत्रम् 239 जीवनैरयिमिति, एवं सर्वपदेषु, केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि नवाच्यानि, तेषुसज्ञिविशेषणस्यासम्भवादिति, कादीनां O असन्नीहि मित्यादि, अयमर्थः, असज्ञिषु, असज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्राग कालादेशेन सप्रदेशत्वादि दर्शितमेव वाच्यम्, पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेशबहुत्वस्यापि सम्भवात्, प्रश्नाः / नैरयिकादीनांचव्यन्तरान्तानांसज्ञिनामप्यसज्ञित्वमसज्ञिभ्य उत्पादाद्भूतभावतयाऽवसेयम्, O तथा नैरयिकादिष्वसज्ञि आहारकादि चतुर्दशद्वारेषु त्वस्य कादाचित्कत्वेनैकत्त्वबहुत्वसम्भवात्षड्भङ्गा भवन्ति, तेच दर्शिता एव, एतदेवाह नेरइयदेवमणुए इत्यादि, ज्योतिष्क- त्रिषडादि भङ्गाः / वैमानिकसिद्धास्तु न वाच्यास्तेषामसज्ञित्वस्यासम्भवात्, 0 तथा नोसज्ञि नोअसज्ञिविशेषणदण्डकयोर्वितीयदण्डके जीवमनुजसिद्धपदेषूक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानांचैकादीनां सम्भवादिति, एतयोश्च दण्डकयोर्जीवमनुजसिद्धपदान्येव भवन्ति, नारकादिपदानां नोसज्ञि नोअसज्ञीतिविशेषणस्याघटनादिति, सलेश्यदण्डकद्वय औघिकदण्डकवजीवनारकादयो वाच्याः, सलेश्यतायांजीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् केवलं सिद्धपदंड नाधीयते, सिद्धानामलेश्यत्वादिति, (r) कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येकं दण्डकद्वयेनाहारकजीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकाऽऽदेरेताः सन्ति स एव वाच्यः, एतदेवाह कण्हलेसे त्यादि, एताश्च // 441 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy