________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 440 // इति सप्रदेशा अप्यप्रदेशा अपीत्युक्तम्, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा आहारया ६शतके (ण) भंते! नेरइया णं किं सप्पएसा अप्पएसा?, गोयमा! सव्वेऽवि ताव होज्ज सप्पएसा 1 अहवा सप्पएसा य अप्पएसे य 2 अहवा उद्देशकः४ सप्रदेशासप्पएसा य अप्पएसा ये ति 3, 0 एतदेवाह, आहारगाणं जीवेगिंदियवज्जो तियभंगो जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा धिकारः। त्रिकरूपोभङ्गःत्रिकभङ्गोभङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदंत्विहन वाच्यम्, तेषामनाहारकत्वात्, अनाहारकदण्डकद्वय सूत्रम् 239 जीवनैरयिमप्येवमनुसरणीयम्, तत्रानाहारको विग्रहगत्यापन्नः समुद्धातगतकेवल्ययोगी सिद्धो वास्यात्, सचानाहारकत्वप्रथमसमयेऽ- कादीनां प्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात्सप्रदेश इत्याधुच्यते / पृथक्त्वदण्डके विशेषमाह, अणाहारगा ण मित्यादि, कालादेशेन सप्रदेशत्वादि जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवर्जाः, तान् वर्जयित्वेत्यर्थः, जीवपद एकेन्द्रियपदे च सपएसा य अप्पएसा ये | प्रश्नाः / आहारकादि त्येवंरूप एक एव भङ्गको बहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात्, नारकादीनां द्वीन्द्रियादीनां चल चतुर्दशद्वारेषु स्तोकतराणामुत्पादः, तत्र चैकव्यादीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तावन्ये तु चत्वार त्रिषडादि भङ्गाः / एकवचनबहुवचनसंयोगात्, केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति। सिद्धेहिं तियभंगो त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात्, भवसिद्धी य अभवसिद्धी य जहा ओहिय त्ति, अयमर्थः, औधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयम्, तत्र च भव्योऽभव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यम्, सिद्धानां भव्याभव्यविशेषणानुपपत्तेरिति / तथा नोभवसिद्धियनोअभवसिद्धिय त्ति, एतद्विशेषणं जीवादिदण्डकद्वयमध्येयम्, तत्र चाभिलापः, नोभवसिद्धीएनोअभवसिद्धिए णं भंते! जीवे सप्पएसे अप्पएसे? इत्यादि, एवं पृथक्त्वदण्डकोऽपि, केवलमिहल