SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 439 // नारकस्तुयः प्रथमसमयोत्पन्नः सोऽप्रदेशो व्यादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं सिय सप्पएसे सिय अप्पएसे, एष तावदेकत्वेन / ६शतके जीवादिः सिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, 4 अथायमेव तथैव पृथक्त्वेन चिन्त्यते सव्वेवि उद्देशक:४ सप्रदेशाताव होज्ज सपएस त्ति, उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये धिकारः। यदैकोऽप्यन्यो नारक उत्पद्यते तदा यस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वाच्छेषाणां च द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वाद्, सूत्रम् 239 जीवनरयिउच्यते सप्पएसा य अपएसे य त्ति, एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते सपएसा य अप्पएसा य त्ति, उत्पद्यन्ते / कादीनां चैकदैकादयो नारकाः, यदाह एगो व दो व तिन्नि व संखमसंखा व एगसमएणं। उववज्जन्तेवइया उव्वटुंतावि एमेव // 1 // 5 पुढवि कालादेशेन सप्रदेशत्वादि काइया ण मित्यादि, एकेन्द्रियाणां पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात्सपएसावि अप्पएसावी त्युच्यते सेसा जहा प्रश्नाः / नेरइए त्यादि, यथा नारका अभिलापत्रयेणोक्तास्तथा शेषाद्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विरहसद्भावादेका-1 आहारकादि चतुर्दशद्वारेषु द्युत्पत्तेश्चेति / एवमाहारकानाहारकशब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ, अध्ययनक्रमश्चायम्, आहारए णं भंते! त्रिषडादि जीवे कालाएसेणं किं सपएसे 2?, गोयमा० सिय सप्पएसे सिय अप्पएसे, इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्धाते / वानाऽहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते सिय सप्पएसे / सिय अप्पएसे त्ति, एवमेकत्वेसर्वेष्वपि सादिभावेषु, अनादिभावेषु तु नियमा सप्पएसे त्ति वाच्यम् / पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः, आहारया णंभंते! जीवा कालाएसेणं किंसप्पएसा अप्पएसा?, गोयमा! सप्पएसावि अप्पएसावित्ति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत ©एको वा द्वौ वा त्रयो वा संख्याता असंख्याता वैकसमयेन / उत्पद्यन्त एतावन्त उद्वर्तमाना अप्येवमेव // 1 // भङ्गमः। // 439 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy