SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 438 // नेरतियदेवेहिं छब्भंगा, लोभकसाईहिं जीवेगिंदियवज्जोतियभंगो, नेरतिएसु छन्भंगा, अकसाईजीवमणुएहिं सिद्धेहिं तियभंगो, ®ओहियनाणे आभिणिबोहियनाणे सुयनाणे जीवादिओ तियभंगो विगलिंदिएहिं छब्भंगा, ओहिनाणे मण० केवलनाणे जीवादिओतियभंगो, (r) ओहिए अन्नाणे मतिअण्णाणे सुयअण्णाणे एगिदियवज्जो तियभंगो, विभंगनाणे जीवादिओ तियभंगो, ®सजोगी जहा ओहिओ, मणजोगी वयजोगी कायजोगी जीवादिओ तियभंगो नवरं कायजोगी एगिदिया तेसु अभंगकं, (r) अजोगी जहा अलेसा, ®सागारोवउत्ते अणागारो० जीवएगिदियवज्जो तियभंगो सवेयगाय जहा सकसाई, इत्थिवे.पुरिसवे०नपुंसगवेयगेसुजीवादिओ तियभंगो, नवरं नपुंसगवेदे एगिदिएसु अभंगयं, अवेयगा जहा अकसाई, ससरीरी जहा ओहिओ, ओरालियवेउव्वियसरीराणंजीवएगिदियवज्जो तियभंगो,®आहारगसरीरे जीवमणुएसु छन्भंगा, तेयगकम्मगाणं जहा ओहिया, ®असरीरेहिं जीवसिद्धेहिं तियभंगो, आहारपज्जत्तीए सरीरप० इंदियप० आणापाणुप० जीवएगिंदियवज्जो तियभंगो, (r) भासमणप० जहा सण्णी, आहारअप० जहा अणाहारगा, सरीरअप इंदियअप० आणापाणअप० जीवेगिंदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगा, (r) भासामणअप० जीवादिओ तियभंगो, ®णेरड्यदेवमणुएहि छन्भंगा॥ गाहा- सपदेसा आहारगभवियसन्निलेस्सा दिट्ठी संजयकसाए।णाणे जोगुवओगे वेदे यसरीरपज्जत्ती॥१॥॥सूत्रम् 239 // १जीवेण मित्यादि, कालाएसेणं ति कालप्रकारेण कालमाश्रित्येत्यर्थः सपएसे त्ति सविभागः, नियमा सपएसे त्ति, अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वात् सप्रदेशता, यो ोकसमयस्थितिः सोऽप्रदेशो व्यादिसमयस्थितिस्तु सप्रदेशः, इह चानया गाथया भावना कार्या जो जस्स पढमसमए वट्टति भावस्स सो उ अपदेसो। अण्णम्मि वट्टमाणो कालाएसेण सपएसो॥१॥२-३ यो यस्य प्रथमसमये वर्तते भावस्य स त्वप्रदेशः। अन्यस्मिन् वर्तमानः कालादेशेन सप्रदेशः॥१॥ ६शतके उद्देशक:४ सप्रदेशाधिकारः। सूत्रम् 239 जीवनैरयिकादीनां कालादेशेन सप्रदेशत्वादि प्रश्नाः / आहारकादि चतुर्दशद्वारेषु त्रिषडादि भङ्गाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy