________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-१ // 434 // धिकारः। बन्धकाः स्थवीतरागाः सरागाश्च वेदनीयं बध्नन्त्येव, केवलदसणी भयणाए त्ति केवलदर्शनी सयोगिकेवली बनात्ययोगिकेवली सिद्धश्च / 6 शतके वेदनीयं न बध्नातीति भजनयेत्युक्तम् // 23 पर्याप्तकद्वारे पज्जत्तए भयणाए त्ति पर्याप्तको वीतरागः सरागश्च स्यात्तत्र वीतरागो। उद्देशक:३ महाश्रवाज्ञानावरणं न बध्नाति सरागस्तु बध्नाति ततो भजनयेत्युक्तम्, नोपज्जत्तएनोअपज्जत्तए न बंधइ त्ति सिद्धो न बध्नातीत्यर्थः,आउग हेट्ठिल्ला दो भयणाए त्ति पर्याप्तकापर्याप्तकावायुस्तद्वन्धकाले बध्नीतोऽन्यदा नेति भजना, उवरिल्ले ने ति सिद्धो न बध्नातीत्यर्थः॥ सूत्रम् 237 ज्ञानावरणी२४ भाषकद्वारे दोवि भयणाए त्ति भाषको भाषालब्धिमांस्तदन्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणीयं न बध्नाति यादीनां सरागस्तु बध्नाति, अभाषकस्त्वयोगी सिद्धश्च न बध्नाति पृथिव्यादयो विग्रहगत्यापन्नाश्च बध्नन्तीति दोवि भयणाए इत्युक्तम्, स्व्यादि वेयणिज्जं भासए बंधइ त्ति सयोग्यवसानस्यापि भाषकस्य सद्वेदनीयबन्धकत्वात्, अभासए भयणाए त्ति, अभाषकस्त्वयोगी संयतादीसिद्धश्च न बध्नाति पृथिव्यादिकस्तु बध्नातीति भजना // 25 परीत्तद्वारे परीत्ते भयणाए त्ति परीत्तः प्रत्येकशरीरोऽल्पसंसारो वा त्यादि प्रश्नाः। स च वीतरागोऽपि स्यान्न चासौ ज्ञानावरणीयं बध्नाति सरागपरीत्तस्तु बध्नातीति भजना, अपरित्ते बंधइ त्ति, अपरीत्तः साधारणकायोऽनन्तसंसारो वा, स च बध्नाति, नोपरित्तेनोअपरित्ते न बंधइ त्ति सिद्धो न बध्नातीत्यर्थः, आउयं परीत्तोवि अपरित्तोवि भयणाए त्ति प्रत्येकशरीरादिरायुर्बन्धकाल एवायुर्बध्नातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बध्नात्येवेत्यत / आह णो परित्ते इत्यादि।। 26 (27) ज्ञानद्वारे हिडिल्ला चत्तारि भयणाए त्ति, आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बध्नन्तीति सरागावस्थायां तु बध्नन्तीति भजना, वेयणिज्ज हेडिल्ला चत्तारिवि बंधति त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात्, केवलनाणी भयणाए त्तिसयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानांचाबन्धनाद्भजनेति // 28 योगद्वारे हेडिल्ला तिन्नि भयणाए त्ति मनोवाकाययोगिनो य उपशान्तमोहक्षीणमोहसयोगि