SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 435 // ६शतके उद्देशक:३ महाश्रवाधिकारः। सूत्रम् 238 स्व्यादिवेदकानामल्पबहुत्व प्रश्नाः / * केवलिनस्ते ज्ञानावरणं न बध्नन्ति तदन्ये तु बध्नन्तीति भजना, अजोगी न बंधइत्ति, अयोगी केवली सिद्धश्च न बध्नातीत्यर्थः, वेयणिज्ज हेडिल्ला बंधंति त्ति मनोयोग्यादयो बध्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात्, अयोगी ण बंधइ त्ति, अयोगिनः सर्वकर्मणामबन्धकत्वादिति // 29 उपयोगद्वारे अट्ठसुवि भयणाए त्ति साकारानाकाऽनाकारौ उपयोगौ सयोगानामयोगानाञ्च स्याताम्, तत्रोपयोगद्वयेऽपि सयोगा ज्ञानावरणादि प्रकृतीर्यथायोगं बध्नन्ति, अयोगस्तु नेति भजनेति // 30 आहारकद्वारे दोवि भयणाए त्ति, आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरणं बध्नाति सरागस्तु बनातीत्याहारको भजनया बध्नाति, तथानाहारकः केवली विग्रहगत्यापन्नश्च स्यात्तत्र केवली न बध्नातीतरस्तु बध्नातीत्यनाहारकोऽपि भजनयेति / वेयणिज्ज आहारए बंधइत्ति,अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात्, अणाहारए भयणाए त्ति,अनाहारको विग्रहगत्यापन्नः समुद्धातगतकेवलीच बध्नात्ययोगी सिद्धश्चन बध्नातीति भजना, आउए आहारए भयणाए त्ति, आयुर्बन्धकाल एवायुषो बन्धनादन्यदा त्वबन्धकत्वाद्धजनेति, अणाहारए ण बंधति त्ति विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति // ३१सूक्ष्मद्वारे बायरे भयणाए त्ति वीतरागबादराणां ज्ञानावरणस्याबन्धकत्वात् सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह नो सुहुमे इत्यादि,आउए सुहमे बायरे भयणाए त्ति बन्धकाले बन्धनादन्यदा त्वबन्धनाद्भजनेति॥३२चरमद्वारेऽट्ठवि भयणाए त्ति, इह यस्य चरमो भवो भविष्य(ती)ति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, चरमभवाभावात्, तत्र चरमो यथायोगमष्टापि बध्नात्ययोगित्वे तु नेत्येवं भजना, अचरमस्तु संसार्यष्टापिबध्नाति सिद्धस्तु नेत्येवमत्रापि भजनेति॥२३७॥ 33 एएसिणं भंते! जीवाणं इत्थिवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे 2 अप्पा वा 4?, गोयमा! सव्वत्थोवा जीवा पुरिसवे इत्थिवे. संखेजगुणा अवेदगा अणंतगुणा नपुंसगवे. अणंत गुणा // एएसिं सव्वेसिंपदाणं अप्पबहुगाई उच्चारेयव्वाई
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy