________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-१ // 433 // सूत्रम् 237 19 सम्यग्दृष्टिद्वारे सम्मद्दिट्ठी सिय त्ति सम्यग्दृष्टिः वीतरागस्तदितरश्चस्यात्तत्र वीतरागोज्ञानावरणं न बध्नात्येकविधबन्धकत्वा- 6 शतके दितरश्च बनातीतिस्यादित्युक्तम्, मिथ्यादृष्टिमिश्रदृष्टीतु बध्नीत एवेति, आउए हेडिल्ला दो भयणाए त्ति सम्यग्दृष्टिमिथ्यादृष्ट्यायुः उद्देशक:३ महाश्रवास्याद्र्धनीत इत्यर्थः, तथाहि, सम्यग्दृष्टिरपूर्वकरणादिराऽऽयुर्न बनातीतरस्त्वाऽऽयुर्बन्धकाले तद्बधनात्यन्यदा तु न बध्नाति, धिकारः। एवं मिथ्यादृष्टिरपि, मिश्रदृष्टिस्त्वायुर्न बध्नात्येव तद्वन्धाध्यवसायस्थानाभावादिति // 20 सज्ञिद्वारे सन्नी सिय बंधइ त्ति ज्ञानावरणीसज्ञी मनः पर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम्, यादीनां बन्धकाः असण्णी बंधइ त्ति मनःपर्याप्तिविकलो बध्नात्येव नोसन्नीनोअसन्नि त्ति केवली सिद्धश्च न बध्नाति, हेत्वभावात्, वेयणिज्ज स्त्यादि हेट्ठिल्ला दो बंधति त्ति सङ्ग्यसञी च वेदनीयं बनीतः, अयोगिसिद्धवर्जानां तद्वन्धकत्वात्, उवरिल्ले भयणाए त्ति, उपरितनो संयतादी त्यादिप्रश्नाः। नोसञ्जीनोअसञी, सच सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगकेवली तदा वेदनीयं बध्नाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बध्नात्यतो भजनयेत्युक्तम्, आउगं हेडिल्ला दो भयणाए त्ति सञ्ज्यसञी चाऽऽयुः स्याद्बध्नीतः, अन्तर्मुहूर्तमेव तद्वन्धनात्, उवरिल्ले न बंधइ त्ति केवली सिद्धश्चाऽऽयुर्न बध्नातीति // 21 भवसिद्धिकद्वारे भवसिद्धिए भयणाए त्ति भवसिद्धिको यो वीतरागः स न बध्नाति ज्ञानावरणं तदन्यस्तु भव्यो बध्नातीति भजनयेत्युक्तं नो भवसिद्धिए नो अभवसिद्धिए त्ति सिद्धः, स. चन बध्नाति, आउयं दो हेछिल्ला भयणाए त्ति भव्योऽभव्यश्चाऽऽयुर्बन्धकाले बध्नीतोऽन्यदातुन बध्नीत इत्यतो भजनयेत्युक्तम्, उवरिल्ले न बंधइ त्ति सिद्धोनबध्नातीत्यर्थः // 22 दर्शनद्वारे हेडिल्ला तिण्णि भयणाए त्ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीत // 433 // रागास्तदा न ज्ञानाऽऽवरणं बध्नन्ति, वेदनीयस्यैव बन्धकत्वात्तेषाम्, सरागास्तु बध्नन्त्यतो भजनयेत्युक्तम्, उवरिल्ले न बंधइ त्ति केवलदर्शनी भवस्थः सिद्धोवान बध्नाति, हेत्वभावादित्यर्थः, वेयणिज्जं हेछिल्ला तिन्नि बंधंति त्ति, आद्यास्त्रयोदर्शनिनश्छद्म