SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 432 // बंधंति, आउगं भयणाए / 28 णाणावर० किंमणजोगी बं० वय काय० अजोगी बं०?, गोयमा! हेडिल्ला तिन्नि भयणाए अजोगी नबं०, एवं वेदणिज्जवजाओ, वेदणिज्जं हेडिल्ला बंधति अजोगीन बं०॥२९णाणावर० किंसागारोवउत्ते बं० अणागारोवउत्ते बं०?, गोयमा! अट्ठसुविभयणाए॥३० णाणावर० किं आहारए बं० अणाहारए बं०?, गोयमा दोवि भयणाए, एवं वेदणिज्जाआउगवजाणं छण्हं, वेदणिज्जं आहारए बं० अणाहारए भयणाए, आउए आहा० भयणाए, अणाहा. न बं०॥३१णाणावर० किं सुहुमे बं० बायरे बं० नोसुहमेनोबादरे बं०?,गोयमा! सुहमे बं० बायरे भयणाए नोसुहुमेनोबादरे नबं०, एवं आउगवज्जो सत्तवि, आउए सुहुमे बायरे भयणाएनोसुहुमेनोबायरेण बं० ॥३२णाणावरणिज्जं किं चरिमे अचरिमे बं?, गोयमा! अट्ठवि भयणाए। सूत्रम् 237 // 16 स्त्रीद्वारे णाणावरणिज्जं णं भंते! कम्मं किं इत्थी बंधई त्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः, स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकवर्ती भवति, तत्र चानिवृत्तिबादरसम्परायसूक्ष्मसम्परायौ ज्ञानावरणीयस्य बन्धको सप्तविधषड्डिधबन्धकत्वात्, उपशान्तमोहादिष्व(स्व) बन्धक एकविधबन्धकत्वात्, अत उक्तं स्याद्बध्नाति स्यान्न बध्नातीति॥ 17 आउगेणं भंत इत्यादिप्रश्नः, तत्र स्त्र्यादित्रयमायुः स्याद्बध्नाति स्यान्नबध्नाति, बन्धकाले बध्नात्यबन्धकाले तु न बध्नाति, आयुषः सकृदेवैकत्र भवे बन्धात्, निवृत्तस्त्र्यादिवेदस्तुन बध्नाति, निवृत्तिबादरसम्परायादिगुणस्थानकेष्वायुर्बन्धस्य व्यवच्छिन्नत्वात् // 18 संयतद्वारे णाणावरणिज्ज मित्यादि, संयत आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणं बध्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बध्नात्यत उक्तं संजए सिये त्यादि, असंयतो मिथ्यादृष्ट्यादिः संयतासंयतस्तु देशविरतस्तौ च बध्नीतः, निषिद्ध संयमादिभावस्तु सिद्धः, स च न बध्नाति, हेत्वभावादित्यर्थः, आउगे हेट्ठिल्ला तिन्नि भयणाए त्ति संयतोऽसंयतः संयतासंयतश्चायुर्बन्धकाले बध्नात्यन्यदातुनेति भजनयेत्युक्तम्, उवरिल्लेण बंधइत्ति संयतादिषूपरितनः सिद्धःसचाऽऽयुर्नबध्नाति॥ ६शतके उद्देशक:३ महाश्रवाधिकारः। सूत्रम् 237 ज्ञानावरणीयादीनां बन्धकाः स्त्यादि संयतादीत्यादि प्रश्नाः। // 432 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy