SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयः वृत्तियुतम् भाग-१ // 429 // 6 शतके उद्देशक:३ महाश्रवाधिकारः। सूत्रम् 236 कर्मप्रकृतिभेदतत्स्थित्यादि प्रश्नाः। कालाणाइत्तणओ जहा व राइंदियाईणं॥१॥सव्वो साई सिद्धो न यादिमो विज्जई तहा तं च / सिद्धी सिद्धा य सया निद्दिट्ठारोहपुच्छाए / २॥त्ति, तं च त्ति तच्च सिद्धानादित्वमिष्यते, यतः सिद्धी सिद्धा ये त्यादीति। भवसिद्धिया लद्धि मित्यादि, भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वाऽनादिः सपर्यवसिताचेति // 235 // 14 कति णं भंते! कम्मप्पगडीओ पण्णत्ताओ?, गोयमा! अट्ठ कम्मप्पगडीओ प०, तंजहा- णाणावरणिज्जं दरिसणा० जाव अंतराइयं / 15 नाणावरणिज्जस्स णं भंते! कम्मस्स केवतियं कालं बंधठिती प०?, गोयमा! ज० अंतोमुहुत्तं उ० तीसं सागरोवमकोडाकोडीओ तिन्नि यवाससहस्साइं अबाहा, अबाहूणिया कम्मट्टिती कम्मनिसेओ, एवं दरिसणावरणिज्जंपि, वेदणिज्जं ज० दोसमयाउ० जहा नाणावरणिचं, मोहणिज्जंज. अंतोमुहुत्तं उ० सत्तरि सागरोवमकोडाकोडीओ, सत्तय वाससहस्साणिअबाधा, अबाहूणिया कम्मठिई कम्मनि०,आउगंजह० अंतोमु उ० तेत्तीसंसागरोवमाणि पुव्व कोडिति भागमब्भहियाणि, (पुव्वकोडितिभागो अबाहा, अबाहूणिया) कम्महितीकम्मनि०, नामगोयाणंज० अट्ठमुहुत्ता उ० वीसंसागरोवमकोडाकोडीओदोण्णि यवाससहस्साणि अबाहा, अबाहूणिया कम्मट्ठिती कम्मनि०, अंतरातियं जहा नाणावरणिज्जं ॥सूत्रम् 236 // 15 कर्मस्थितिद्वारे तिण्णि य वाससहस्साई अबाहा, अबाहाऊणिया कम्मठिई कम्मनिसेगो त्ति बाधृलोडने बाधत इति बाधा कर्मण उदयः, न बाधाऽबाधा, कर्मणो बन्धस्योदयस्य चान्तरम्, अबाधयोक्तलक्षणया, ऊनिकाऽबाधोनिका कर्मस्थितिः कर्मावस्थानकाल उक्तलक्षणः कर्मनिषको भवति, तत्र कर्मनिषेको नाम कर्मदलिकस्यानुभवनार्थ रचनाविशेषः, तत्र च - कालस्यानादित्वाद्यथा वा रात्रिंदिवा(दी)नाम्॥ 1 // सर्वः सिद्धः सादिस्तथा नैवादिमो विद्यते सिद्धानां व्यक्तेरादिमत्त्वेऽपि समुदायस्यानादित्वात्तद्रोहकपृच्छायां सिद्धिः सिद्धाश्च शाश्वता निर्दिष्टाः // 2 // 422
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy