SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 428 // सादीए अपनः / 10 से केण०,?, गोयमा! ईरियावहियाबंधयस्स कम्मोव०, सा०, सपज०, भवसिद्धियस्य कम्मोव० अणा. 6 शतके सपज० अभवसिद्धियस्स कम्मोवचए अणा० अपज०, से तेणटेणं गोयमा! एवं वु० अत्थे• जीवाणं कम्मोव० सा० नो चेवणं उद्देशक:३ | महाश्रवाजीवाणं कम्मोव० सा० अपज०, 11 वत्थे णं भंते! किं सा० सपज्ज० चउभंगो?, गोयमा! वत्थे सा० सपज्ज० अवसेसा तिन्निवि |धिकारः। पडिसेहेयव्वा / 12 जहा णं भंते! वत्थे सा० सपज्ज०, नो सा० अपज्ज०, नो अणा० सप०, नो अना० अपज्ज. तहाणं जीवाणं किं सूत्रम् 235 वस्त्रजीवयोः सादीया सपज्जवसिया? चउभंगो पुच्छा, गोयमा! अत्थेगतिया सादीया सपज्जवसिया चत्तारिवि भाणियव्वा / 13 से केणटेणं०?, सादिसान्तता ऽऽदि प्रश्नाः / गोयमा! नेरतिया तिरिक्खजोणिया मणुस्सा देवा गतिरागतिं पडुच्च सादीया सपज्जवसिया सिद्धि(द्धा) गतिं प० सा० अपज०, भवसिद्धिया लद्धिं प० अणा० सपज्ज० अभवसिद्धिया संसारं प० अणा० अपज्ज०, से तेणटेणं // सूत्रम् 235 // 10 सादिद्वार ईरियावहियबंधयस्से त्यादि, ईर्यापथो गमनमार्गस्तत्रभवमैर्यापथिकम्, केवलयोगप्रयोगप्रत्ययं कर्मेत्यर्थः तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेत्यर्थः, ऐर्यापथिककर्मणो ह्यबद्धपूर्वस्य बन्धनात्सादित्वम्, अयोग्यवस्थायां श्रेणिप्रतिपाते वाऽबन्धनात्सपर्यवसितत्वम्, 12 गतिरागई पडुच्च त्ति नारकादिगती गमनमाश्रित्य सादयः, आगमनमाश्रित्य सपर्यवसितेत्यर्थः, 13 सिद्धा गई पडुच्च साइया अपज्जवसिय त्ति, इहाऽऽक्षेपपरिहारावेवम्, साई अपज्जवसिया / सिद्धा न य नाम तीयकालंमि। आसि कयाइवि सुण्णा सिद्धी सिद्धेहिं सिद्धते॥१॥ सव्वं साइ सरीरं न य नामादि मयदेहसब्भावो। 0 सिद्धाः साद्यपर्यवसिता न च नामातीतकाले सिद्धैः शून्या कदाचित्सिद्धिः सिद्धान्ते आसीदित्युक्तम्॥१॥6 यथा सर्वं शरीरं सादि न च नामादिहोद्भवो मतः 2 // 428 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy