________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 430 // प्रथमसमये बहुकं निषिञ्चति द्वितीयसमये विशेषहीनंतृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति , तथा चोक्तं मोत्तूण सगमबाह (स्वकामबाधां) पढमाइ ठिईई बहुतरं दव्वं / सेसे विसेसहीणं जा उक्कोसंति सव्वासिं॥ 1 // इदमुक्तं भवति, बद्धमपिज्ञानावरणं कर्म त्रीणि वर्षसहस्राणि यावदवेद्यमानमास्ते, ततस्तदूनोऽनुभवनकालस्तस्य, स च वर्षसहस्रनयन्यूनस्त्रिंशत्सागरोपमकोटीकोटीमान इति / अन्ये त्वाहुः, अबाधाकालो वर्षसहस्रनयमानो बाधाकालश्च सागरोपमकोटीकोटीत्रिंशल्लक्षणः, तड्वितयमपि च कर्मस्थितिकालः, स चाबाधाकालवर्जितः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयः, नवरमायुषि त्रयस्त्रिंशत्सागरोपमाणि निषेकः, पूर्वकोटीत्रिभागश्चाबाधाकाल इति / वेयणिज्जं जहन्नेणं दो समय त्ति केवलयोगप्रत्ययबन्धापेक्षया वेदनीयं द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते वेयणियस्स जहन्ना बारस नामगोयाण अट्ठ(उ)मुहत्त त्ति तत्सकषायस्थितिबन्धमाश्रित्येति वेदितव्यमिति॥ 236 // 16 नाणावरिणज्जं णं भंते! कम्मं किं इत्थी बंधइ पुरिसो बं० नपुंसओ बं०? णोइत्थी नोपुरिसो नोनपुंसओ बं०?, गोयमा! इत्थीविबं० पुरिसोविबं० नपुंसओवि बं० नोइत्थी नोपुरिसोनोनपुंसओसिय बं० सिय नो बं० एवं आउगवजाओसत्त कम्मप्पगडीओ॥ 17 आउगे णं भंते! कम्मं किं इत्थी बं० पुरिसो बं० नपुंसओ बं? पुच्छा, गोयमा! इत्थी सिय बं० सिय नो बं०, एवं तिन्निवि भाणियव्वा, नोइत्थीनोपुरिसो नोनपुंसओन बं०॥१८ णाणावरणिज्जंणं भंते! कम्मं किं संजए ब० असंजए एवं संजयासंजए बं० नोसंजयनोअसंजएनोसंजयासंजए बं०?, गोयमा! संजए सिय बं० सिय नोब० असंजए बं०संजयासंजएविबं० नोसंजएनोअसंजएनोसंजयासंजएनबं०, एवं आउगवजाओसत्तवि, आउगे हेडिल्ला तिन्नि भयणाए उवरिल्लेण बं० ॥१९णाणावरणिज्जंणंभंते! कम्म ६शतके उद्देशक:३ महाश्रवाधिकारः। सूत्रम् 237 ज्ञानावरणी| यादीनां बन्धकाः स्व्यादि संयतादीत्यादि प्रश्नाः। // 430 //