________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 426 // पुगलचय गोयमा! से जहानामए वत्थस्स जल्लियस्स वापंकियस्स वा मइल्लियस्स वा रइल्लियस्स वा आणुपुव्वीए परिकम्मिन्जमाणस्स सुद्धेणं ६शतके वारिणा धोवेमाणस्स पो० भिजंति जाव परिणमंति से तेणटेणं० ॥सूत्रम् 233 // उद्देशकः३ महाश्रवा१ महाकम्मस्से त्यादि, महाकर्मणः स्थित्याद्यपेक्षया, महाक्रियस्य, अलघुकायिक्यादिक्रियस्य, महाश्रवस्य बृहन्मिथ्या |धिकारः। त्वादिकर्मबन्धहेतुकस्य, महावेदनस्य महापीडस्य, सर्वतः सर्वासुदिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य बध्यन्त आसङ्कलनतः, | उद्देशकार्थ | सङ्ग्रहगाथा। चीयन्ते बन्धनतः, उपचीयन्ते निषेकरचनतः, अथवा बध्यन्ते बन्धनतः, चीयन्ते निधत्ततः, उपचीयन्ते निकाचनतः, सया . सूत्रम् 233 समियं ति सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह समितं सन्ततम्, तस्स आय त्ति यस्य जीवस्यक | महाल्पा श्रवयोः पुद्गला बध्यन्ते तस्यात्मा बाह्यात्मा शरीरमित्यर्थः, अणिठ्ठत्ताए त्ति, इच्छाया अविषयतया, अकंतत्ताए त्ति, असुन्दरतया, प्रश्नाः / अप्पियत्ताए त्ति, अप्रेमहेतुतया, असुभत्ताए त्ति, अमङ्गल्यतयेत्यर्थः, अमणुन्नत्ताए त्ति न मनसा भावतो ज्ञायते सुन्दरोऽयमित्य बन्धौ प्रश्नाः। मनोजस्तद्धावस्तत्ता तया, अमणामत्ताए त्ति न मनसाऽम्यते गम्यते संस्मरणतोऽमनोऽम्यस्तद्भावस्तत्ता तया प्राप्तुमवाञ्छितत्वेन, | तदृष्टान्तादि। अणिच्छियत्ताए त्ति, अनीप्सिततया प्राप्तुमनभिवाञ्छितत्वेन, अभिज्झियत्ताए त्ति भिध्या-लोभः, सासंजाता यत्र सो भिध्यितः, न भिध्यितोऽभिध्यितस्तद्भावस्तत्ता तया, अहत्ताए त्ति जघन्यतया, नो उड्डत्ताए त्ति न मुख्यतया, 2 अहयस्स वत्ति, अपरिभुक्तस्य, घोयस्स व त्ति परिभुज्यापि प्रक्षालितस्य तंतुगयस्स वत्ति तन्त्रात्तुरीवेमादेरपनीतमात्रस्य, बझंती त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानांच यथोत्तरंसम्बन्धप्रकर्ष उक्तः, भिजंति त्ति प्राक्तनसम्बन्धविशेषत्यागात्, 3 विद्धंसंति त्ति ततोऽधः पातात् परिविद्धंसंति O-अभिज्झा- विषमलोभो- सक(स्वक)भण्डे छन्दरागो अभिज्झा, परभण्डे विषमलोभो अथवा युत्तपत्तट्ठाने (युक्तपात्रस्थाने) अभिज्झा अयुत्तापत्तट्ठाने विसमलोभो (मज्झिमनिकाय-बुद्धघोष)। // 426