________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 425 // भविए-दसण-पजत्त-भासअ-परित्त-नाणजोगे य।उवओगा-हारग-सुहुम-चरिम-बंधी(धे) य अप्पबहुं // 2 // बहुकम्मे त्यादि, बहुकम्म त्ति महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादिवाच्यम्, वत्थ पोग्गला पयोगसा वीससा यत्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च हीयन्ते किमेवं जीवानामपीति वाच्यम्, साइए त्ति वस्त्रस्य सादिः पुद्गलचयः, एवं किं जीवानामप्यसौ? इत्यादि प्रश्नः, उत्तरं च वाच्यम्, कम्मट्ठिइ त्ति कर्मस्थितिर्वाच्या, थिइ त्ति किं स्त्री पुरुषादिर्वा कर्म बध्नाति? इति वाच्यम्, संजय त्ति किं संयतादिः? सम्मदिट्ठि ति किं सम्यग्दृष्ट्यादि, एवं सञी // 1 // भव्यो दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योग्युपयोग्याहारकः सूक्ष्मः चरमः, बंधे य त्ति, एतानाश्रित्य बन्धो वाच्यः, अप्पबहुं ति, एषामेव स्त्रीप्रभृतीनां कर्मबन्धकानां परस्परेणाल्पबहु(त्व) ता वाच्येति // 2 // तत्र बहुकर्माद्वारे १से नूणं भंते! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सव्वओपोग्गला बझंति सव्वओपो० चिजंति सव्वओ पो० उवचिजंति सया समियंचणं पो० बझंति सया समियं पो० चिजंति सयासमियं पो० उवचिखंति सया समियंचणं तस्स आया दुरूवत्ताए दुवन्न० दुगंध दुरस० दुफास. अणिट्ठ० अकंत० अप्पिय० असुभ० अमणुन्न० अमणामत्ताए अणिच्छियत्ताए अभिज्झिय० अहत्ताए नो उद्द० दुक्ख० नोसुह० भुजो 2 परिणमंति?, हंता गोयमा! महाकम्मस्सतंचेव। 2 सेकेणटेणं०?, गोयमा! से जहानामएवत्थस्स अहयस्स वा धोयस्स वा तंतुगयस्स वा आणुपुव्वीए परिभुजमाणस्स सव्वओपो० ब० सव्वओपो चि० जाव परिणमंति से तेणटेणं० / 3 से नूणं भंते! अप्पासवस्स अप्पकम्मस्स अप्पकिरियस्स अप्पवेदणस्सस.पोभिजंति स.पोछिज्जतिस० पो० विद्धंसंति स० पो० परिविद्धंसंति सया समियंपो.भिजंति स.पो. छिजंति विद्धस्संति परिविद्धस्संतिसया समियंचणं तस्स आया सुरूवत्ताए पसत्थं नेयव्वं जाव सुहुत्ताए नो दुक्खत्ताए भुजो 2 परिणमंति?, हंता गोयमा! जाव परिणमंति। 4 से केणटेणं?, 6 शतके उद्देशक: 3 महाश्रवाधिकारः। उद्देशकार्थसङ्ग्रहगाथा। | सूत्रम् 233 महाल्पाश्रवयोः प्रश्ना:। पुद्रलचयबन्धी प्रश्नाः। | तदृष्टान्तादि। // 425 //