SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 423 // 6 शतके उद्देशकः१ वेदनाधिकारः। सूत्रम् 230 मित्यादि / / 229 // अनन्तरं वेदनोक्ता, सा च करणतो भवतीति करणसूत्रम्, तत्र 5 कतिविहे णं भंते! करणे प०?, गोयमा! चउव्विहे करणे प०, तंजहा- मणकरणे वइक० कायक० कम्मक०६ णेरइयाणं भंते! कति क०प०?, गोयमा! चउविहे प०, तंजहा- मणकरणे वइक० कायक० कम्मक० 4 (चउ०), एवं पंचिंदियाणं सव्वेसिं चउव्विहे क०प० / एगिदियाणं दुविहे- कायक० य कम्मक० य, विगलेंदियाणं ति०- वइक० कायक० कम्मक०।७ नेर० भंते! किं करणओ असायं वेयणं वेयंति अकरणओ असायं वे. वेदेति?, गोयमा! नेर० करणओ असायं वे वेयंति नोअकरणओ असायं वे० वेयंति, 8 से केणटेणं०?, गोयमा! नेर० चउव्विहे करणे प०, तंजहा- मणक० वइक० कायक० कम्मक०, इच्चेएणं चउव्विहेणं असुभेणं करणेणं नेर० करणओ असायं वेयणं वेयंति नोअकरणओ, से तेणटेणं० / 9 असुरकुमाराणं किं करणओ अकर०?, गोयमा! करणओ नोअकरणओ, 10 से केणटेणं?, गोयमा! असुरकु० चउव्विहे करणे प०, तंजहा- मणक० वयक० कायक० कम्मक०, इच्चेएणं सुभेणं करणेणं असुरकु० करणओ सायं वेयणं वेयंति नोअकरणओ, एवं जाव थणियकु०।११ पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्चेएणं सुभासुभेणं करणेणं पुढविकाइया करणओ वेमायाए वे० वेयंति नोअकरणओ, ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए देवा सुभेणं सायं / / सूत्रम् 230 // 12 जीवाणं भंते! किं महावेयणा महानिज्जरा 1 महावेदणा अप्पनिजरा 2 अप्पवेदणा महानिजरा 3 अप्पवेदणा अप्पनिजरा 4?, गोयमा! अत्थेगतिया जीवा महावे. महानि० 1 अत्थेग जीवा महावे. अप्पनि० 2 अत्थेग• जीवा अप्पवे० महानि०३ अत्थेग० जीवा अप्पवे. अप्पनि० 4 / 13 से केणटेणं०?, गोयमा! पडिमापडिवन्नए अण. महावे. महानि०, छट्ठ(ट्ठि)सत्तमासु पुढ० नेर० महावे. अप्पनि सेलेसिं पडिवन्नए अण० अप्पवे० महानि०, अणुत्तरोववाइया देवा अप्पवे० अप्पनि०, सेवं भंते रत्ति॥ करण: करणतोवेदनावेदन: तत्कारणादि प्रश्नाः / सूत्रम् 231 महावेदनाऽल्पनिर्जराचतुर्भङ्गी तत्कारण प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy