SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 422 // वेदना खजनराग महावेदनाल्प दुवामतराए त्ति दुर्वाम्यतरकं दुस्त्याज्यतरकलङ्कम्, दुप्परिकम्मतराए त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन 6 शतके च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तम्, गाढीकयाई ति, आत्म प्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत्, उद्देशकः१ चिक्कणीक तिसूक्ष्मकर्मस्कन्धानांसरसतया परस्परंगाढसम्बन्धकरणतो दुर्भेदीकृतानि तथाविधमृत्पिण्डवत्, (अ)सिढिलीक धिकारः। ति निधत्तानि सूत्रबद्धाग्नितप्तलोह शलाकाकलापवत् खिलीभूतानि, अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि सूत्रम् 229 निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च, एवामेवे त्याद्युपनयवाक्यं सुघटनं रक्तवस्त्रादिस्याद्, यतश्च तानि दुर्विशोध्यानि स्युस्ततः संपगाढ मित्यादि, नो महापज्जवसाणा भवंति त्ति, अनेन महानिर्जराया अभावस्या दृष्टान्तेन निर्वाणाभावलक्षणं फलमुक्तमिति नाप्रस्तुतत्वमित्याशङ्कनीयमिति / तदेवं यो महावेदनः स महानिर्जर इति विशिष्ट- निजी जीवापेक्षमवगन्तव्यं न पुनर्नारकादिक्लिष्टकर्मजीवापेक्षम्, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिकं यतो तत्कारणादि प्रश्नाः / भवत्ययोगी महानिर्जरो महावेदनस्तु भजनयेति / (पं०९) अहिगरणि त्ति, अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति, आउडेमाणे त्ति, आकुट्टयन् सद्देणं ति, अयोधनघातप्रभवेण ध्वनिना पुरुषहुङ्कतिरूपेण वा, घोसेणं ति तस्यैवानुनादेन, परंपराघाएणं ति परम्परा निरन्तरता तत्प्रधानो घातः ताडनं परम्पराघातस्तेन, उपर्युपरिघातेनेत्यर्थः, अहाबायरे त्ति स्थूल प्रकारान्, एवामेवे त्याद्युपनये, गाढीकयाइ मित्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति, सुधोयतराए इत्यादि, अनेन सुविशोध्यं भवतीत्युक्तं स्यात्, अहाबायराइंति स्थूलतरस्कन्धान्यसाराणीत्यर्थः, सिढिलीक० ति श्लथीकृतानि // 422 // मन्दविपाकीकृतानि, निट्ठियाई क. ति निस्सत्ताकानि विहितानि, विपरिणामियाई ति विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च क्षिप्रमेव विध्वस्तानि भवन्ति, एभिश्च विशेषणैः सुविशोध्यानि भवन्तीत्युक्तं स्यात्ततश्च जावइय
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy