SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 421 // गोयमा! नेरइयाणं पावाई कम्माई गाढीकयाई चिक्कणीकयाई (अ) सिढिलीक. खिलीभूयाई भवंति संपगादपि यणं ते वेदणं ६शतके वेदेमाणा णो महानि० णो महापज्जवसाणा भ०, से जहा वा केइ पुरिसे अहिगरणं आकोडे माणे महया 2 सद्देणं महया 2 घोसेणं उद्देशकः१ वेदनामहया 2 परंपराघाएणंणो संचाएइ तीसे अहिगरणीए केई अहा बायरे पोग्गले परिसाडित्तए एवामेव गोयमा! नेर० पा० क० गाढीक धिकारः। जाव नो महापज्जवसा० भ०, भगवं! तत्थ जे से वत्थे खंजणरागरत्ते सेणं वत्थे सुधोय० चेव सुवाम० चेवसुपरिकम्म० चेव, एवामेव सूत्रम् 229 खञ्जनरागगोयमा! समणाणं निगं० अहाबायराइंक. सिढिलीक० निट्ठियाई क० विप्परिणामियाई खिप्पामेव विद्धत्थाई भ०, जावतियं रक्तवस्त्रादितावतियंपिणं ते वे. वेदेमाणे महानि० महापज्जवसाणा भ०, से जहानामए- केइ पुरिसे सुक्कतणहत्थयं जायतेयंसि पक्खिवेज्जा से दृष्टान्तेन महावेदनानूणंगोयमा! से सुक्केतणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्यामेव मसमसाविज्जति?, हंता मसमसा०, एवामेव गोयमा! समणाणं ल्पनिजी निग्गं० अहाबायराइं कम्माइं जाव महापज्जवसाणा भ०, से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता तत्कारणादि प्रश्नाः / विद्धंसमाग०, एवामेव गोयमा! समणाणं निग्गंथाणं जाव महापज्जव० भवंति, से तेण जे महावे. से महानि० जाव निजराए॥ सूत्रम् 229 // १से नूणं भंते! जे महावेयण इत्यादि, महावेदन उपसर्गादिसमुद्भतविशिष्टपीडः, महानिर्जरो विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाऽऽविर्भावनाय जे महानिज्जर इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये सब श्रेयान् यः प्रशस्तनिर्जराकः कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः, प्रश्नता च काकुपाठादवगम्या, हन्तेत्याधुत्तरम्, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातम्, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति / 2 यो / महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह छट्ठी त्यादि, 4 दुधोयतराए त्ति दुष्करतरधावनप्रक्रिय
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy