SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 416 // से केण० जाव विगच्छिस्संति वा?, से नूणं भंते! अजो! पासेणं अरहया पुरिसादाणीएणं सासए लोए वुइए अणादीए अणवदग्गे परित्ते परिवुडे हेट्ठा विच्छिण्णे मज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठिए मज्झे वरवइरविग्गहिते उप्पिं उद्धमुइंगाकारसंठिए तेसिंच णं सासयंसि लोगंसि अणादियंसि अणवदग्गंसि परित्तंसि परिवुडंसि हेट्ठा विच्छिन्नंसि मज्झे संखित्तंसि उप्पिं विसालंसि अहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उप्पिं उद्धमुइंगाकारसंठियंसि अणंता जीवघणा उप्पज्जित्ता 2 निलीयंति परित्ता जीवघणा उप्पज्जित्ता 2 निली० से नूणं भूए उप्पन्ने विगए परिणए अजीवेहिं लोक्कति पलोक्कड़, जे लोक्कड़ से लोए?, हंता भगवं (ते)!, से तेण० अजो! एवं वु० असंखेल्ने तं चेव / तप्पभितिं च णं ते पासाव० थेरा भ० समणं भ० महा० पञ्चभि जाणंति सव्वन्नू सव्वदरिसी (ग्रं०३०००), तएणं ते थेरा भग० समणं भ० महा०व० नम०२ त्ता एवंव०- इच्छामि णं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयंसप्पडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया!मा पडिबंधं करेह, तएणं ते पासाव० थेरा भग० जाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धा जाव सव्वदुक्खप्पहीणा अत्थेगतिया देवा देवलोएसु उववन्ना // सूत्रम् 226 // 17 कतिविहाणंभंते! देवलोगाप०?,गोयमा! चउव्विहा देवलोगा पण्णत्ता, तंजहा- भवणवासीवाणमंतरजोतिसियवेमाणियभेदेण, भवणवासी दसविहा वाणमंतरा अट्ठविहा जोइ० पंचविहा वेमा दुविहा / गाहा- किमियं रायगिहंति य उज्जोए अंधयार समए यापासंतिवासिपुच्छा रातिंदिय देवलोगा य॥१॥सेवं भंते! २!त्ति ॥सूत्रम् 227 // पंचमेसए नवमोउद्देसोसमत्तो॥५-९॥ 15 तेणं कालेण मित्यादि, तत्रासंखेज्जे लोए त्ति, असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वाल्लोके चतुर्दशरज्वात्मके क्षेत्रलोक आधारभूते ऽणता राइंदिय त्ति, अनन्तपरिमाणानि रात्रिन्दिवान्यहोरात्राणि, उप्पजिंसुवेत्यादि, उत्पन्नानि वोत्पद्यन्ते वोत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः, यदि नामासङ्ख्यातो लोकस्तदा (कथं) तत्रानन्तानि तानि कथं भवितुमर्हन्ति?, अल्पत्वादाधारस्य 5 शतके उद्देशक:९ राजगृहाधिकारः। सूत्रम् 226 श्रीपापित्यस्थविराणां रात्रिन्दिवाऽऽनन्त्ये प्रश्नाः। पञ्चमहाव्रतस्वीकारः। सूत्रम् 227 देवलोकप्रकार प्रश्नः उद्देशकसनहगाथा च। // 416 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy