________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 414 // उ० अंधयारे 6 से केणटेणं०? गोयमा! नेर० असुहा पो० असुभे पोल्परि० से तेण०। 7 असुरकुमाराणं भंते! किं उ० अंध०?, गोयमा! असुरकु० उज्जोए नो अंध०।८ से केण?, गोयमा! असुरकुमाराणं सुभा पो० सुभे पो परि०, से तेण एवं वु०, एवं जाव थणियकुमाराणं, पुढविकाइया जाव तेइंदिया जहा नेर०। 9 चउरिदियाणं भंते! किं उ० अंध०? गोयमा! उ० विअंध वि, 10 से केण? गोयमा! चउ० सुभासुभा पो० सुभासुभे पो०परि०, से तेण एवं जाव मणुस्साणं। वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा॥ सूत्रम् 224 // 11 अत्थि णं भंते! नेरइयाणं तत्थगयाणं एवं पन्नायति,- ते जहा समया ति वा आवलिया ति वा जाव ओसप्पिणी ति वा उस्सप्पिणी ति वा, णो तिणढेसमढे। 12 सेकेणटेणं जाव समया ति वा आवलिया ति वा ओसप्पिणी ति वा उस्सप्पिणी तिवा?, गोयमा! इहं तेसिं माणं इहं तेसिं पमाणं इहं तेसिं एवं पण्णाय(ए)ति, तंजहा- सम वा जाव उस्स०ति वा, से तेण जाव नो एवं पण्णायए, तंजहा-सम० वा जाव उस्स० वा, एवं जाव पंचेंदियतिरिक्खजोणियाणं, 13 अस्थि णं भंते! मणुस्साणं इहगयाणं एवं पन्नायति, तंजहा-सम० वा जाव उस्स० वा?, हंता! अत्थि। 14 सेकेण० गोयमा! इहं, तेसिं माणं (इहं तेसिं पमाणं) इहंचेव तेसिं एवं पण्णायति, तंजहा- समयाति वाजाव उस्सप्पिणीति वा से तेण० वाणमंतरजोतिसवेणं जहा नेरइ०॥सूत्रम् 225 // 3 से णूण मित्यादि, 4 दिवा सुभा पोग्गल त्ति दिवा दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति? शुभः पुद्गलपरिणामः स चार्ककरसम्पर्कात्, रत्तिं ति रात्रौ 5-6 नेरइयाणं असुभा पोग्गल त्ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जित्वात्, ७-८असुरकुमाराणं सुभा पोग्गल त्ति तदाश्रयादीनां भास्वरत्वात् / पुढविकाइए इत्यादि, पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युद्द्योतोऽन्धकारं चास्ति, पुद्गलनामशुभत्वात्, इह चेयं भावना, 5 शतके उद्देशक: 9 राजगृहाधिकारः। सूत्रम् 224 उद्योतान्धकार प्रश्नाः / नैरयिकादिनामुद्योतान्धकार प्रश्नाः / सूत्रम् 225 नारकादीनां समयादिज्ञान प्रश्ना : /