________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 413 // ॥पञ्चमशतके नवमोद्देशकः॥ इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्र प्रपञ्चं नवमोद्देशकमाह 1 तेणं कालेणं 2 जाव एवं व०-किमिदंभंते! नगरं रायगिहं ति पवुच्चइ?, किं पुढवी नगरं रायगिहं ति पवु०, आऊनगरं रायगिहं ति पवु०? जाव वणस्सइ?, जहा एयणुद्देसए पंचिंदियतिरिक्खजोणियाणं वत्तव्वया तहा भाणियव्वं जाव सचित्ताचित्तमीसयाई दव्वाइं नगरं रायगिह ति पवु?, गोयमा! पुढवी वि नगरं रायगिहं ति पवु० जाव सच्चित्ताचित्तमीसियाई दव्वाइं नगरं रायगिहं ति पवुच्चइ।२ सेकेणटेणं?, गोयमा! पुढवी जीवातिय अजीवातिय नगरंरायगिहं ति पवु० जावसचित्ताचित्तमीसियाइंदव्वाइंजीवातिय अजीवातिय नगरं रायगिह ति पवु० से तेणटेणं तं चेव ॥सूत्रम् 223 / / 1 तेण मित्यादि, जहा एयणुद्देसए त्ति, एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता टङ्का कूडा सेला सिहरी त्यादिकायोक्तासेह भणितव्येति, 2 अत्रोत्तरं पुढवीवि नगर मित्यादि, पृथिव्यादिसमुदायोराजगृहं न पृथिव्यादिसमुदायाहते राजगृहशब्दप्रवृत्तिः, पुढवी जीवाइय अजीवाइय नगरं रायगिहंति पवुच्चइ त्ति जीवाजीवस्वभावं राजगृहमिति प्रतीतंततश्च विवक्षिता पृथ्वी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति प्रोच्यत इति ॥२२३॥पुद्गलाधिकारादिदमाह ३से नूणं भंते! दिया उज्जोएरातिं अंधयारे?, हंता गोयमा! जाव अंधयारे / 4 से केणट्टेणं०?, गोयमा! दिया सुभा पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पो० असुभे पोग्गलपरिणामे से तेणटेणं० / 5 नेरइया णं भंते! किं उ० अंध०?, गोयमा! नेरइयाणं नो 5 शतके | उद्देशक:९ | राजगृहा|धिकारः। सूत्रम् 223 पृथिव्यादि सचित्ताचित्तादिमिश्रद्रव्यादिजीवजीवादिसमुदाय राजगृहत्वादि प्रश्नाः / सूत्रम् 224 उद्योतान्धकार 413 //