SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 411 // नेरतियाणंभंते! के० कालंसोव.?,गोयमा! जह• एवं समयं उ० आवलियाए असंखेज्जइभागं / 16 के० कालंसाव.? एवं चेव। 5 शतके उद्देशकः८ 17 के० कालं सोव०साव०?, एवं चेव / 18 के० कालं निरुव०निरव०?, गोयमा! ज एवं समयं उक्को० बारसमु० एगिदिया सव्वे निर्ग्रन्थीसोव०साव० सव्वद्धं सेसा सव्वे सोव०वि साव०वि सोव०साव०वि निरुव०निरव०वि जहन्नेणं एगं समयं उक्कोसेणं आवलियाए पुत्राधिकारः। असंखेजतिभागं अवट्ठिएहिं वक्वंतिकालो भाणियव्वो 19 सिद्धाणं भंते! के कालं सोव०?, गोयमा! जह) एवं समयं उक्तो० अट्ठ सूत्रम् 222 जीवानां समया, 20 के० कालं निरुव०निरव०?,जह एवं उ० छम्मासा।सेवं भंते 2 // सूत्रम् २२२॥पंचमसए अट्ठमो उद्देसो समत्तो॥५- नैरयिकादीनां सिद्धानाच 8 // वृद्धिहानि 4 जीवा ण मित्यादि, 9 नेरइया णं भंते! केवतियं कालं अवट्ठिया?, गोयमा! जहन्नेण एक्कं समयं उक्कोसेणं चउवीसमुहुत्तं ति, सोपचय निरुपचयादि कथं?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यत उद्वर्त्तते वा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषु प्रश्नाः / पुनदशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिमुहूर्त्तान् यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्तनाविरहकालश्चतुर्विंशतिमुहूर्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसङ्घयानामुत्पादोद्वर्तनाकालस्य मीलनाद् द्विगुणितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्तादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य इति / एगिंदिया वड्डतिवि त्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्त्तनात्, हायंतिवि त्ति बहुतराणामुद्वर्तनादल्पतराणां चोत्पादात्, अवट्ठियावि त्ति तुल्यानामुत्पादादुद्वर्तनाच्चेति, एतेहिं तिहिवित्ति, एतेषु त्रिष्वप्यकेन्द्रियवृद्व्या(द्ध्या)दिष्वावलिकाया असङ्खयेयो भागस्ततः। परं यथायोगं वृद्ध्यादेरभावात्, दो अंतोमुहुत्त त्ति, एकमन्तर्मुहूर्त विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्तनकाल इति। // 411
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy